________________
श्रीसूत्रकृताङ्ग
द्वितीय
चूर्णिः
श्रुतस्कन्धे
॥ ३७६ ॥
सप्तममध्ययनम्
कृतवान् नो करोमि नो करिष्यामि । तदुपयोगस्तु नो सदाऽऽसीत् । इदानीं नकारस्त्रिकालविषयी, नाहमेवं कृतवान् न करोमि न करिष्यामि, आह हि-'नाग्निस्तृप्यति काष्ठानां०।( ) उक्तो नकारः । इदानीं अलंशब्दस्य व्याख्या । अत्र गाथा
(नि०) णामअलं ठवणअलं दव्वअलं चेव होइ भावअलं ।
एसो अलसइंमि उ निक्खेवो चउविहो होइ॥२०१॥ (चू०) 'णामअलं० ।' अलं पर्याप्तिभूषणवारणेषु । अत्र गाथा -
(नि०) पज्जत्तीभावे खलु पढमो बीओ भवे अलंकारे।
ततितो उ पडिसेहे अलसद्दो होइ नायव्वो ॥२०२॥
॥३७६ ॥
१.पणामाल-FI