SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग द्वितीय चूर्णिः श्रुतस्कन्धे ॥ ३७६ ॥ सप्तममध्ययनम् कृतवान् नो करोमि नो करिष्यामि । तदुपयोगस्तु नो सदाऽऽसीत् । इदानीं नकारस्त्रिकालविषयी, नाहमेवं कृतवान् न करोमि न करिष्यामि, आह हि-'नाग्निस्तृप्यति काष्ठानां०।( ) उक्तो नकारः । इदानीं अलंशब्दस्य व्याख्या । अत्र गाथा (नि०) णामअलं ठवणअलं दव्वअलं चेव होइ भावअलं । एसो अलसइंमि उ निक्खेवो चउविहो होइ॥२०१॥ (चू०) 'णामअलं० ।' अलं पर्याप्तिभूषणवारणेषु । अत्र गाथा - (नि०) पज्जत्तीभावे खलु पढमो बीओ भवे अलंकारे। ततितो उ पडिसेहे अलसद्दो होइ नायव्वो ॥२०२॥ ॥३७६ ॥ १.पणामाल-FI
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy