SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥३७५ ॥ सत्तमं अज्झयणं णालंदइज्ज' द्वितीयसाम्प्रतं लंदइज्जं । तस्स संबंधो। अध [आ](अणा)यारसुत्तं वुत्तं । इमं सावगसुत्तं यत्राक्षेपपरिहारैः श्रावका श्रुतस्कन्धे वर्ण्यन्ते । अधवा प्रायेण आयारे सुयगडे य हेट्ठा साधुसुत्ताई वुत्ताई, इध तु सावगधर्मअधिगारो । कथं सावयस्स। सप्तम मध्ययनम् साधू थूलं पाणातिवातं पच्चक्खायमाणो सुहुमं णाणुजाणति ? अधवा छठे अण्णउत्थियएहिं सह वातो, इह तु 'सतित्थिएहिं । सूत्रस्यापि सूत्रेण 'आदाणवं धम्मं उदाहरेज्जा।' सो य धम्मो दुधा-साधुधम्मो अगिहीधम्मो अ। साधुधम्मो पंचमछठेसु वुत्तो । इध तु सावगधम्मो । इत्युक्तः सम्बन्धः । णामणिप्फण्णे णालंदइज्जं णालइज्ज, | णालंदा, आगौरनश्चेति । आह च-'गतं न गम्यते तावदगतं नैव गम्यते । गतागतविनिर्मुक्तं, गम्यमानं तु गम्यते ।'( ) तमेवायं । अकारः वर्तमानमेवार्थं प्रतिषेधयति, यथाऽघटः । माकारः क्रियानिषेधकः, यथा मा , | गच्छ। मा कुर्वीत । आह च-'मा कार्युः कर्मानुचिते परां०।'( ) मा गीत तिष्ठतं, अन्योर्ध्वजातिधर्मात् स्वात्मानं वधत शात्रवा।' ( ) नोकारस्तु विदेशं प्रतिषेधयति । स च त्रिष्वपि कालेषु, यथा नो अहमेवं |॥३७५ ॥ १. णालंदयज्ज-F। २. धर्म-G।३. अण्णउत्थिएहि-F1 ४. सतित्थिएहि-F1५. गिहधम्मो-EI|
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy