SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: 11398 11 क्षेपैस्तान्निरासत्करोति । एवं अण्णाइंपि साङ्ख्यवैशेषिकबौद्धादीनि तिविधेण करणेण गरहति । इच्चेतानि तिण्णि | तिसद्वाणि कुप्पावयणियसताणि मिच्छादंसणसमुदं तरित्ता । मिच्छादंसणसमुद्दओहमिति जलं । मिच्छादंसणोहं तस्मिन् । मिथ्यादर्शनसमुद्भवो भवतीति कारणे कार्यवदुपचारो । महाभवोघो महाँश्चासौ भवौघश्च महाभवौघः महंतो वा भवौघो महाभवौघो यथा मिथ्यादर्शनौघं तरित्ता संमत्ते द्वाति । एवं अन्नाणौघं भवकारणं ति काऊण तं तरति । अचरित्तोघं संवरणावारूढो तरिअ 'आदाणवं 'ति आदीयत इत्यादानम् । एतान्येव ज्ञानदर्शनचारित्राणि आदानम् । | मुमुक्षो: [क] (ध)म्मं उदा (ह) रेज्जा कथयेत्यादि । उक्तं- 'अट्ठिते ण ठवेति परं० ।' ( ) तथा चोक्तं'गुणसुट्ठितस्स वयणं० ।' ( ) इति ब्रवीमीति अज्जसुधम्मो जंबुसामिं भणति । इति उदाहरेज्जासित्ति सुधम्र्म्मो, परोपदेशाच्चैवं ब्रवीमि ॥५५॥ ॥ आर्द्रकं आर्द्रकीयं समाप्तम् ॥ आशायाः ये दासा-स्ते दासाः सर्वलोकस्य । आशा दासी येषां तेषां दासायते लोकः ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ ३७४ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy