________________
श्रीसूत्रकृताङ्ग
चूर्णि:
॥ ३७३ ॥
(चू० ) 'बुद्धस्स आणाए इमं समाधि० ।' कतो स बुद्धो ? ननु भगवानेव वर्द्धमानः । आह-अज्जवि सो ताव भट्टारगंण पेच्छति तो कधं तस्स आणाए वट्टति ? उच्यते ननूपदिष्टानि महाध्ययनानि । अनागतं चेव तेण भट्टारकेण णातं जधा आर्द्रको नाम तत्समीपं एंतो अण्णउत्थिए उव्विहिति । वृत्तो य समाणो एताणि एरिसाणि उत्तराणि दाहितित्ति तेण भगवता भासितं । गणधरेहिं तु सुत्तीकतं । उक्तञ्च - 'अणागतो भासियं णिकायेति किंचि अतिक्कतं०] ।' ( ) एवमिणं । अथवा प्रत्येकबुद्धो सो, तेण पुव्वं एते अत्था आगमिता, तेण तेसिं अण्णउत्थियाणं तमुत्तरं देइ । इच्चेवमेसा भगवतो पुव्वतित्थगराणं च समाधी वुत्तो तिविधो दंसणादी । तत्थ विसेसेण दंसणसमाधिणा अधिगारो, जेण मिच्छदिट्ठीसु पडिहतेसु संमत्तं थिरं होति । सति य संमत्ते णाणचरित्ताइंपि होंति । अस्मिन् समाधौ त्रिविधेऽपि सुष्ठु स्थित्वा तिविधेपि मणसा वयसा कायसा । मणसा तावत् ण मिच्छदिट्ठीए स मण्णति तिण्णि तिसट्टाणि पावादियसताणि जेसिं एतेसिं पंचण्हं गहणेण सव्वेसिंपि गहणं कतं भवति । ते सव्वे असब्भावत्थिते मण्णति । वायाएव पडिहणति । कायेणवि तेसिं अब्भुट्ठाणाती वा अहो सन्मार्गावस्थिताः यूयमिति हस्तपरिवर्त्तनादिभिः
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
॥ ३७३ ॥