________________
श्रीसूत्रकृताङ्गचूर्णि:
॥ ३७९ ॥
प्रव्राजितः, किन्तु पारम्पर्येण पार्श्वापत्यस्यापत्यं पासावच्चिज्जं । स भगवं गोतमं पासावच्चिज्जो पुच्छिताइओ अज्ज गोतमं उदओ, जधा तुब्भं सावगाणं विरुद्धं पच्चक्खाणं । पुच्छा गतो उवम्मं चोरग्गहणविमोक्खणता । तथा च - इह खलु गाहावती वा गाहावतीपुत्ता वा धम्मसवणवत्तियाए पज्जुवासेज्जा जाव सच्चेव से जीवे जस्स पुव्वि दण्डे अणिक्खित्ते इदाणिं णिक्खित्ते । एवं परियागावि । तधा दीहाउअ अप्पाउअ समाउअत्ति । एवमाइयाई उवम्माई सोतु उवसंतो ॥२०५॥
सुत्तागमे सुत्तमुच्चारेतव्वं
(मू०) तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था, रिद्धित्थिमितसमिद्धे जाव पडिरूवे । तस्स णं रायगिहस्स नगरस्स बहिया उत्तरपुरत्थिमे दिसीभाए, एत्थ णं नालंदा नामं बाहिरिया होत्था अगभवणसयसन्निविट्ठा जाव पडिरूवा । ( सूत्र ८४३ )
(चू० ) 'तेणं कालेणं तेणं समएणं० ।' अतीतानागतवर्त्तमानस्त्रिविधः कालः । तेनेति च तृतीया
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
।। ३७९ ।।