SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ ३७९ ॥ प्रव्राजितः, किन्तु पारम्पर्येण पार्श्वापत्यस्यापत्यं पासावच्चिज्जं । स भगवं गोतमं पासावच्चिज्जो पुच्छिताइओ अज्ज गोतमं उदओ, जधा तुब्भं सावगाणं विरुद्धं पच्चक्खाणं । पुच्छा गतो उवम्मं चोरग्गहणविमोक्खणता । तथा च - इह खलु गाहावती वा गाहावतीपुत्ता वा धम्मसवणवत्तियाए पज्जुवासेज्जा जाव सच्चेव से जीवे जस्स पुव्वि दण्डे अणिक्खित्ते इदाणिं णिक्खित्ते । एवं परियागावि । तधा दीहाउअ अप्पाउअ समाउअत्ति । एवमाइयाई उवम्माई सोतु उवसंतो ॥२०५॥ सुत्तागमे सुत्तमुच्चारेतव्वं (मू०) तेणं कालेणं तेणं समएणं रायगिहे नामं नगरे होत्था, रिद्धित्थिमितसमिद्धे जाव पडिरूवे । तस्स णं रायगिहस्स नगरस्स बहिया उत्तरपुरत्थिमे दिसीभाए, एत्थ णं नालंदा नामं बाहिरिया होत्था अगभवणसयसन्निविट्ठा जाव पडिरूवा । ( सूत्र ८४३ ) (चू० ) 'तेणं कालेणं तेणं समएणं० ।' अतीतानागतवर्त्तमानस्त्रिविधः कालः । तेनेति च तृतीया द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् ।। ३७९ ।।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy