________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ ३८०॥
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
करणकारकम् । तेन यदातीतेन कालेण राजगृहस्य सम्प्रयोगोऽभूत् । समयग्रहणं तु कालैकदेशे, यस्मिन् समये गोतमो पुच्छितो स व्यावहारिकः, नैश्चयिकोऽपि तदन्तर्गत एव, जधा कज्जमाणो कडो एवं पुच्छिज्जमाणो विबुद्धो अत्र समयो गृहीतः । सेसा तु णो पुच्छासमया। एत्थ णयमग्गणा कायव्वा । राज्ञो गृहं राजगृहं । पासादीयं० । तस्य राजगहस्य बहिया णालंदा अद्धतेरस कुलकोडीओ० ॥८४३॥
(मू०) तत्थ णं नालंदाए बाहिरियाए लेए नाम गाहावती होत्था, अड़े दित्ते वित्त वित्थिण्णविपुल| भवणसयणासणजाणवाहणाइण्णे बहुधण-बहुजातरूवरजते आओगपओगसंपउत्ते विच्छड्डितपउरभत्तपाणे बहुदासी-दास-गो-महिस-गवेलगप्पभूते बहुजणस्स अपरिभूते यावि होत्था । से णं लेए गाहावती समणोवासए यावि होत्था अभिगतजीवाऽजीवे जाव विहरति । (सूत्र ८४४)
(चू०) तत्थ लेए णाम गाहावई । लेए णाम संज्ञा । गृहस्य पतिः गृहपतिः । होसुं होत्था । आढ्यः आदित्यो वा आढ्यः । दीप्तिमान् दीप्तचित्तो नाम तुष्टः । पर्याप्तधनवान् 'विच्छिण्णविउलभवनसयणासणा जाण)वाहणाइण्णे' विस्तीर्णानि आयामतो विस्तरतश्च । कानि तानि? भवनशयनासनानि। विउलानि बहूनि । 'पुल महत्त्वे'(पा.धा.भ्वादि
||३८०॥