________________
श्रीसूत्रकृताङ्ग
चूर्णिः
॥ ३८१॥
द्वितीयश्रुतस्कन्धे सप्तममध्ययनम्
28
८६६) विशेषेण पुलानि विपुलानि । कानि तानि ? यानानि वाहनानि 'यथासङ्ख्यमनुदेशः समानानाम्' (पाणिनीय व्याकरणम् १/३/१०) इति कृत्वा तैविस्तीर्णैः भवनशयनासनैर्विपुलैश्च यानवाहनैराकीर्ण उपभोगतः सम्प्राप्त इत्यर्थः । धनं कृताकृतं । अथवा धनग्रहणेन वैडूर्यादीनि रत्नानि परिगृह्यन्ते, धनधान्य इति च कृत्वा शाल्यादीनि धान्यानि । 'बहुजातरूपरयते' कण्ठ्यमेतत् । आयुज्यत इति आयोगो वृद्धिकाप्रयोगः (व्यापारः) | | इत्यर्थः । अथवा आयोगस्यैव प्रयोगः । द्वन्द्वो वा समासः । ताभ्यां संयुक्तः । विविधं विशिष्टं वा छड्डितं विच्छड्डितं
दीयमानं भुज्यमानं वा भुक्तशेषं च । 'बहुदासीदास० ।' कण्ठ्यमेतत् । बहुजन इति उत्तमाधममध्यमो जनस्तस्य | जातिकुलैश्वर्यवृत्तैरपरिभूतो मान्यः पूज्य इत्यर्थः । से णं लेए समणोवासए होत्था, जाव विहरति ॥८४४॥
(मू०) तस्स णं लेयस्स गाहावतिस्स नालंदाए बाहिरियाए बहिया उत्तरपुरस्थिमे दिसीभाए एत्थ णं | | सेसदविया नाम उदगसाला होत्था अणेगखंभसयसन्निविट्ठा पासादीया जाव पडिरूवा ।तीसे णं सेसदवियाए उदगसालाए उत्तरपुरस्थिमे दिसीभाए, एत्थ णं हत्थिजामे नामं वणसंडे होत्था किण्हे, वण्णओ वणसंडस्स। (सूत्र ८४५)
|॥३८१ ॥