________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥ ३८२ ॥
मध्ययनम्
(चू०) तस्स णं लेयस्स गाहावतिस्स णालंदाए बाहिरियाए बहिता उत्तरपुरच्छिमे दिसिभागे एत्थ
द्वितीयणं लेयस्स गाहावतिस्स हथिणायामे णामं वणसंडे होत्था, किण्हे किण्हछाये०।' प्रायेण हि वृक्षाणां मध्यमे
श्रुतस्कन्धे वयसि पत्ताणि किण्हाणि भवन्ति । तेसिं किण्हाणं छाया किण्हछाया। फलियत्तणेण आदित्यरश्मिवारणात् कृष्णो
सप्तपभवति । बाल्यादक्रान्तानि पर्णानि शीतलानि भवन्ति । यौवने तान्येव किसलयमतिक्रान्तानि रक्ततां च ईषद्धरितालाभानि पाण्डूनि हरितानीत्यपदिश्यन्ते । हरितानां छाया हरितच्छाया । एत एव कृष्णनीलहरिता वर्णा यथास्वं स्वे स्वे वर्णे | अत्यर्थमुत्कटा भवन्ति स्निग्धाश्च, तेण णिद्धो । 'घणकडितडिच्छाय'त्ति अन्योऽन्यशाखाप्रशाखानुप्रवेशा(त्) |घणकडितडिछाए । 'रम्मे महामेघ०' इति जलभारणामे प्रावृड्मेघः । (निकुरम्बः) समूहः संघात इत्यनर्थान्तरम्।। मूलान्येषां बहूनि दूरावगाढानि च सन्तीति मूलवन्तः । एवं शेषाण्यपि। 'णिद्धद्धर०' यद्यपि पाण्डुरं जीर्णत्वादचाक्षुष्यं तथाप्यच्छेद्यत्वान्निरुपभोगत्वाच्च वृक्षाणां कालेनैव पाण्डुरा भवन्तीति प्रशंसा । एवं जाव पासादीया । 'तस्स णं बहुदेसमज्झभाए लेहस्स गाहावतीस्स सेसदविया णाम' तस्स णवगं घरं । तत्थ जं सेसं गृहोपयोज्यं
|॥३८२॥ १. मूले त्विदं सूत्रमन्यथा दृश्यते ।