________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ ३८३॥
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
काष्ठेष्टकालोहादि । तेन कृता । केचिद् ब्रुवते-गृहोपयोज्यात् द्रव्यात् यच्छेषं तेन कृता। उदकशाला उदकप्रवाहो सुहं होत्था ॥८४५॥
(मू०) तस्सि च णं गिहपदेसंसि भगवं गोतमे विहरति, भगवं च णं अहे आरामंसि । अहे णं उदए पेढालपुत्ते पासावच्चिज्जे नियंठे मेतज्जे गोत्तेणं जेणेव भगवं गोतमे तेणेव उवागच्छति, उवागच्छित्ता भगवं गोतमं एवं वदासी - आउसंतो गोयमा ! अत्थि खलु मे केइ पदेसे पुच्छियव्वे, तं च मे आउसो ! | अहादरिसियमेव वियागरेहि।सवायं भगवं गोतमे उदयं पेढालपुत्तं एवं वदासी-अवियाइं आउसो ! सोच्चा निसम्म जाणिस्सामो । (सूत्र ८४६) | (चू०) 'तंसि च णं गिहपदेसंसि० ।' तत्थोव्वरगउवट्ठाणियपाणियघराणि पदेसा । तत्थण्णतरे पदेसे भगवं गोतमे विहरति । कथं द्वितो? कथं विहरति ? उच्यते, ण चंक्रमणादिलक्षणो विहारो गृहीतः, किन्तु उद्धंजाणुअधोसिरझाणकोट्टोवगते, विसेसेण वा कर्मरजो हरतीति विहरति । कथं सावओ? कथं प्रपा? उच्यते, १. तम्सि-मूले । २. तत्त्थोव्वरगउवट्ठाणिगपाणिय....DI
॥३८३॥