SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥३४॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् प्राग् श्रावकत्वात् कृता । साम्प्रतं निरुपभोगित्वादल्पसागारिकी । अत एव भगवान् गौतमः अत्रावस्थितः । भगवं च णं अधे आरामंसि आगत्य रमन्ते यस्मिन् इत्यारामः । अहे वा आरामस्य, गृहं अधो अधः । तत्थ भगवान् वर्धमानसामी ट्ठितो सेसा य साधवो तत्थ तत्थ देउलेसु सभासु ट्ठिता । अह उदए पेढालपुत्ते पासावच्चिज्जे निग्गन्थे निर्ग्रन्थो । किलायं भगवं वर्द्धमानस्वामी भवति न भवतीति ? दुक्खं हि भगवान् अयं ज्ञास्यत इति गौतमसामीप्यमागत्य भगवं गौतमं एवमाह-अस्थि खलु मे आउसे० !' प्रदिश्यते इति प्रदेशः । प्रवचनस्य प्रश्न इत्यर्थः । तथा ममापि, व्याकराहि । एवं पुढे उदएणं पेढालपुत्तेणं सवायं शोभनवाक् सवाया । अशोभना तु 'अलियमुवघातजणणं' इत्यादि । अथवा निर्वहणसामर्थ्यात् शोभनवाक् । सोच्चा जाणिस्सति । किंचि सुव्वते ण संमते, किंचि सुव्वते वि संमते वि, बितियचउत्था भंगा सुण्णा । तदेवं ब्रूहि-यदि श्रुत्वा ज्ञास्यामः ततो वक्ष्यामः, न चेत् ज्ञास्यामो भगवन्तं प्रक्ष्याम इत्यर्थः ।।८४६।। भगवता गौतमेनोक्ते१. आगत्य यस्मिन् रमन्ते-D। २. 'अत्थि खलु मे केइ पदेसे पुच्छियव्वे, तं च मे आउसो....' मूले । ३. व्याकरोहि-D। ४. पृच्छामह-DI ॥३८४॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy