________________
श्रीसूत्रकृताङ्ग
चूर्णि:
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
॥३७८ ॥
(चू०)'पडिसेहणगारस्सा इत्थिसद्देण चव अलसद्दो० ।' स्त्रीलिङ्गमेतत् । रायगिहे णगरंमि ण अलं तण्णिवासिणं देति विभवं सुखाद्याश्च इत्यतो णालंदा। बहिर्नगरस्य बाहिरिका । नालंदायां भवं नालंदइज्जं। अत्र गाधा
(नि०) नालंदाए समिवे मणोरहे भासि इंदभूइणा उ।
अज्झयणं उदगस्स उएयं नालंदइज्जंतु ॥२०४॥ (चू०) 'णालंदाए समीवे० ।' ॥२०४।।
(नि०) पासावच्चिज्जो पुच्छियाइओ अज्जगोयम उदगो ।
सावगपुच्छा धम्म सोउं कहियंमि उवसंता ॥२०५॥ (०)'पासावच्चिज्जे०।' पश्यतीति पार्श्वः तीर्थकरः । पासस्स अवच्चं पासावच्चं । नासौ पार्श्वस्वामिना १. इत्थिसद्देण अलंसद्दो-FI
2॥३७८॥