SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् ॥३७८ ॥ (चू०)'पडिसेहणगारस्सा इत्थिसद्देण चव अलसद्दो० ।' स्त्रीलिङ्गमेतत् । रायगिहे णगरंमि ण अलं तण्णिवासिणं देति विभवं सुखाद्याश्च इत्यतो णालंदा। बहिर्नगरस्य बाहिरिका । नालंदायां भवं नालंदइज्जं। अत्र गाधा (नि०) नालंदाए समिवे मणोरहे भासि इंदभूइणा उ। अज्झयणं उदगस्स उएयं नालंदइज्जंतु ॥२०४॥ (चू०) 'णालंदाए समीवे० ।' ॥२०४।। (नि०) पासावच्चिज्जो पुच्छियाइओ अज्जगोयम उदगो । सावगपुच्छा धम्म सोउं कहियंमि उवसंता ॥२०५॥ (०)'पासावच्चिज्जे०।' पश्यतीति पार्श्वः तीर्थकरः । पासस्स अवच्चं पासावच्चं । नासौ पार्श्वस्वामिना १. इत्थिसद्देण अलंसद्दो-FI 2॥३७८॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy