________________
श्रीसूत्रकृताङ्ग चूर्णि:
॥ ५३ ॥
(मू० ) अहावरे चउत्थे पुरिसजाते णियतिवातिए ति आहिज्जति । इह खलु पाईणं वा ४ तहेव जाव | सेणावतिपुत्ता वा, तेसिं च णं एगतिए सड्डी भवति, कामं तं समणा य माहणा य संपहारिंसु गमणाए जाव जहा मे एस धम्मे सुअक्खाते सुपण्णत्ते भवति । (सूत्र ६६३ )
(चू० ) 'अहावरे चउत्थे० ।' 'णितिया जाव जहा जहा मे एस धम्मे सुअक्खाए ।' कयरे धम्मे ? णितियावादे ॥६६३॥
(मू० ) इह खलु दुवे पुरिसा भवंति - एगे पुरिसे किरियमाइक्खति, एगे पुरिसे णोकिरियमाइक्खति । जे य पुरिसे किरियमाइक्खड़, जे य पुरिसे णोकिरियमाइक्खड़, दो वि ते पुरिसा तुल्ला एगट्ठा कारणमावन्ना । बाले पुण एवं विप्पडिवेदेति कारणमावन्ने, तं० - जोऽहमंसी दुक्खामि वा सोयामि वा जूरामि वा | तिप्पामि वा पिड्डामि वा परितप्पामि वा अहं तमकासी, परो वा जं दुक्खति वा सोयइ वा जूरइ वा तिप्पड़
१. चउत्थे पुरिसजाते णियतिवातिए ..... जाव जहा मे एस धम्मे सुअक्खाते सुपण्णत्ते भवति-मूले ।
द्वितीयश्रुतस्कन्धे
प्रथम
मध्ययनम्
॥ ५३ ॥