________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥५२॥
द्वितीयश्रुतस्कन्धे प्रथममध्ययनम्
| रागद्वेषमोहाश्च कर्मबन्धहेतवः । कर्मणः संसारो तदुःखं च । तेनोच्यते-तमेव ते तज्जातीयं दुःखं नातिवर्तन्ते सउणं | पंजरं जहा ॥६६१॥
(मू०) ते णो[ एतं ] विप्पडिवेदेति तं जहा-किरिया इ वा जाव अणिरए ति वा एवामेव ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाइं कामभोगाई समारभित्ता भोयणाए एवामेव ते अणारिया विप्पडिवण्णा, तं सद्दहमाणा जाव इति ते णो हव्वाए णो पाराए, अंतरा कामभोगेसु विसण्णा । तच्चे पुरिसज्जाते इस्सरकारणिए त्ति आहिते । (सूत्र ६६२)
(चू०) ते णो विप्पडिवेदेति०।' ईश्वरं मुक्त्वा अन्यतः किरिया इ वा करेति धम्मेणत्ति य वादो। इह खलु दुवे पुरिसजाता किरियाणं अकिरियाणं च हेतुः एवं ईश्वरस्योपरि भरं छोढुं विरूवरूवेहि भणंति, 'यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् ।आकाशमिव पङ्केन, न स पापेन लिप्यते ॥१॥' ( ) एतेऽपि परलोगकंखी। धर्मबुद्ध्या ईश्वरं भक्त्या पूजयन्ति जाव विसण्णा। तच्चे पुरिसजाते ॥६६२।। | १. सउणी-मूले । २. पुरिसज्जाते इस्सरकारणिए त्ति आहिते-मूले।
॥५२॥