________________
श्रीपत्रकृताङ्ग
चूर्णिः
द्वितीयश्रुतस्कन्धे प्रथममध्ययनम्
(मू०) जंपि य इमं समणाणं णिग्गंथाणं उद्दिटुं वियंजियं दुवालसंगं गणिपिडगं, तं जहा-आयारो | जाव दिट्ठिवातो, सव्वमेयं मिच्छा,ण एतं तहितं,ण एयं आहत्तहितं । इमं सच्चं, इमं तहितं, इमं आहत्तहितं, ते एवं सण्णं कुव्वंति, ते एवं सण्णं संठवेंति, ते एवं सण्णं सोवट्ठवयंति, तमेवं ते तज्जातियं दुक्खं णातिउटृति सउणी पंजरं जहा । (सूत्र ६६१)
(चू०) जं पि य इमं दुवालसंगं गणिपिडगं, तं जहा-आयारो जाव दिट्ठीवाओ, सव्वमेतं मिच्छा, | अनीश्वरप्रणीतत्वात् । [ये](ते) हि ईश्वरं न प्रतिपद्यन्ते । तत: स्वच्छन्दविकल्पितानि शास्त्राणि प्रथयन्ते । वयं | तीर्थकरा इति मूढानां वचो, 'सदसतोरविशेषाद् यदृच्छोपलब्धेरुन्मत्तवद्' असत्यं, असत्यत्वात् अतथीयं अतथ्यमित्यर्थः । यथातथ्यं आहत्तधियं । एकार्थवाचकानि वा पदानि शक्रेन्द्रवत् व्यञ्जनविशिष्टानि । इमं सच्चं इमं | ईश्वरकारणीयं दरिसणं सच्चं अहत्तधियं । त एवं मोहा: मोहिताः सव्वकुव्वं कुर्वन्ति, काउं तत्थेव ठवेंति । सुटु ठवेंति, तेसिं एवं मोहमोहिताणं मोहा पुरस्सरो रागो भवति । तस्सिच्छाभावतो तद्विद्विष्टेषु च द्वेषः । १. जं पि य इमं समणाणं णिग्गंथाणं उद्दिट्टुं वियंजियं दुवालसंग-मूले । २. सव्वं-J, सण्णं-मूले ।
॥५१॥