________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २६१॥
द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम्
आहार्येषु च द्रव्येषु परिग्रहः । क्रोधोऽप्येषां अस्ति, न तु तीव्रः। जाव मायामोसोत्ति विभासा। मिच्छत्तं अणभिगहितं । 'इच्चेवं जाण । णो चेव मणो णो चेव वयी।' पापं कर्तुं कारयितुं वा सव्वेसिं पाणाणं ४ । कतरेसिं सत्ताणं असण्णीणं दुक्खणताएत्ति दुक्खावणाए। परितावणं मारणं वा दुक्खवणं वा । स्वजनधनविप्रयोगो शोकः । जीरणं जूरणं स्वजनविभवानामप्राप्तौ प्राप्तिविप्रयोगेन । त्रीण्यपि कायवाङ्मनोयोगान् तापयति तिप्पावणा । सर्वतस्तापयति परितापयति, बहिरन्तश्चेत्यर्थः । असण्णी सण्णिमादी । मच्छो मच्छं मणूसो वा खज्जमाणस्स जं दुक्खं ततो सो दुक्खावणातो अपडिविरते, छातो वि दुक्खतोवि दुक्खवेति दुक्खावेति वा तद्बान्धवानां च तस्मिन्नष्टे मृते वा शोको भवतीत्यतो शोचावनादविरता । झूरेंति जेसिं बन्धुविप्रयोगं करोति जे वा तद्भक्षिता ण जीवंति ण मरंति ते झूरंति । त्रिभिस्तापयन्ति तानेव भक्षमाणान्परितापयन्ति च, तद्वान्धवाश्च । असंणिणोवि ते संणिणो इव ते दुक्खावेंति जाव परितावेंति । जइ वि मणो नत्थि तोवि मणवज्जेहिं दोहिं तावेति । सोगोवि तेसिं पुच्छतो भवति । इच्चेवं तस्स असण्णीण सण्णीण वा दुक्खण० जाव परितावणातो अपडिविरता । वधस्ताडणं मारणं वा सिंगखुरादीहिं वधं
॥ २६१॥
१. मच्छितो-J।