SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ २६२॥ द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् विसंताण गवियाओ । एतेहिं चेव वहबंधणादीहिं परिकिलेसेन्ति। जम्हा य एवं तम्हा तेहिंतो दुक्खवणाहितो अपडिविरता भवंति । इति खलु ते असण्णिणो वि सणिण दुक्खाविति किमंगं पुण सण्णिस्स? अहं णिस्सं णिच्चकालं पाणातिवाते उवक्खाविजंति, उवक्खाविज्जंति णाम अक्खाइज्जंति कैराख्यायन्ते बन्धमोक्षविद्भिस्तीर्थकरैः णिच्चं मुसावादे उव जाव मिच्छादसणस[ण्णे] (ल्ले) उव० । उक्तं असण्णिसण्णिदृष्टान्तद्वयं किमनेन साध्यते ? सण्णिणो य अहणंता अमणंता य अविरतत्वाद् बध्यते । तथा चावभाषितं च जे मणेण णिव्वत्तणं निक्षेपाधिकरणं णिक्खिविणो संजोयण णिसरणंति अधिकरणं णिव्वत्तितं अवसटुं च ॥७४२।। स तेण परंपरभवगतोवि अणुबज्झति। तज्ज्ञापनार्थमिदं सूत्रं (मू०) सव्वजोणिया वि खलु सत्ता सण्णिणो होच्चा असण्णिणो होंति, असण्णिणो होच्चा सण्णिणो होंति, होज्ज सण्णी अदुवा असण्णी, तत्थ से अविविंचिया अविधूणिया असमुच्छिया अणणुताविया सण्णिकायाओ सण्णिकायं संकमंति १,सण्णिकायाओ वा असण्णिकायं संकमंति २,असण्णिकायाओ १. अहोनिसं-मूले । २. संजोयणि-E। ॥२६२ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy