________________
श्रीसूत्रकृताङ्ग
चूर्णिः
॥२६३ ॥
वा सण्णिकायं संकमंति३, असण्णिकायाओ वा असण्णिकायं संकमंति ४।
द्वितीय__जे एते सण्णी वा असण्णी वा सव्वे ते मिच्छायारा निच्चं पसढविओवातचित्तदंडा, तं०-पाणातिवाते हैं।
श्रुतस्कन्धे | जाव मिच्छादंसणसल्ले । एवं खलु भगवता अक्खाते असंजए अविरए अप्पडिहयपच्चक्खायपावकम्मे चतुर्थसकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते, से बाले अवियारमण-वयस-काय-वक्के , सुविणमवि।
मध्ययनम् अपासओ पावे य से कम्मे कज्जति । ( सूत्र ७५३)
(चू०) सव्वजोणियावि खलु सत्ता।' कामं सर्वयोनिग्रहणादिह ण च प्रयोगयोगा कायव्वा । इह खलुशब्दो विशेष(योनि)ग्रहणात्कायग्रहणं मन्तव्यम् । कायाधिकारश्चानुवर्त्तत एवेति । तत्थ पंच काया तसकायवज्जा णियमा असण्णी, तसावि बेइंदिया तेइंदिया चउरिंदिया पंचिंदियतिरियमणुस्सा य संमुच्छिमा असण्णी। जे संमुच्छिमेहितो उववज्जंति णेरइयदेवेसु तेऽवि जाव अपज्जत्तगा ताव असण्णी चेव। सण्णी होच्चा असण्णी होति, असण्णीह सण्णी |जधा। भविगा अभविगा य निसर्गतः सिद्धाः । न एवं कश्चित् संज्ञी वा (असंज्ञी वा) जीव: निसर्गसिद्धः । तत्र ॥२६३॥ भूयिष्ठज्ञानावरणीयकर्मोदयादसञ्जित्वम् । तत्क्षयोपशमात्सजित्वम् । 'पूर्वं यच्चाचितं द्वयोः' ( ) इति तेन