________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २३०॥
द्वितीयश्रुतस्कन्धे तृतीय
मध्ययनम्
अग्गिपाणादिवत्थाणि अग्गिसोज्झाण चेव कीरति । जत्थ अग्गी तत्थ वातोवि अत्थि । जे वा वाउक्काए निस्साए आगासे संभवंति । वुत्ता तसथावरा । इदाणि तत्थ पुढविमनुसृत्य बेइंदिया कल्लुगादयो सम्भवन्ति तेइंदिया कुंथुपिप्पीलिकादयो चतुरिंदिया पतंगा, वरिसारत्ते भूमि पडिलेहंतो उठेति सलभादयः । आउक्काए पूतरगादयो । वणस्सतिकाए पणगभमरादयो । अचित्तेसुवि एतेसु जायंते । ते जीवा तेसिं णाणाविधाणं तसथावराणं पाणाणं| सरीरेसु सचित्तेसु अ अचित्ते(सु) अ बेइंदिया सत्ता दुरूवत्ताए विउटुंति । दुरूवा णाम मुत्तपुरिसादी सरीरावयवा । तत्थ सचित्तेसु मणुस्साण ताव पोट्टेसु समिगा गंडोलगा कोट्ठाओ अ संभवंति संजायन्ते । बाहिपि णिग्गतेसुवि उच्चारपासवणादिसु किमिगा सम्मुच्छंति । अचित्तेसुवि गोरूवकडेवरेसु य । उदरान्तशः कृम्यादयः सम्मूर्च्छन्ति । | तिरिक्खजोणियाणंपि सचित्ते उदरान्तशः उज्झेसु किमिया संभवंति । उदरातो विणिग्गतेसु उज्झेसु छगणेसु य किमिगा संमुच्छंति । भणिता दुरूवसंभवा । इदाणि खुरगा वुच्चंति-'अथावरं० इधेगतिया० णाणाविधा जाव कम्मखुरुदुगत्ताए वक्कमंति।' खुरुदुगा णाम जीवंताण चेव गोमहिसादीणं चम्मस्स अंतो संमुच्छंति, पच्छा ते खायंतो
॥ २३०॥
१. पडिहितो-G|