SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ २३०॥ द्वितीयश्रुतस्कन्धे तृतीय मध्ययनम् अग्गिपाणादिवत्थाणि अग्गिसोज्झाण चेव कीरति । जत्थ अग्गी तत्थ वातोवि अत्थि । जे वा वाउक्काए निस्साए आगासे संभवंति । वुत्ता तसथावरा । इदाणि तत्थ पुढविमनुसृत्य बेइंदिया कल्लुगादयो सम्भवन्ति तेइंदिया कुंथुपिप्पीलिकादयो चतुरिंदिया पतंगा, वरिसारत्ते भूमि पडिलेहंतो उठेति सलभादयः । आउक्काए पूतरगादयो । वणस्सतिकाए पणगभमरादयो । अचित्तेसुवि एतेसु जायंते । ते जीवा तेसिं णाणाविधाणं तसथावराणं पाणाणं| सरीरेसु सचित्तेसु अ अचित्ते(सु) अ बेइंदिया सत्ता दुरूवत्ताए विउटुंति । दुरूवा णाम मुत्तपुरिसादी सरीरावयवा । तत्थ सचित्तेसु मणुस्साण ताव पोट्टेसु समिगा गंडोलगा कोट्ठाओ अ संभवंति संजायन्ते । बाहिपि णिग्गतेसुवि उच्चारपासवणादिसु किमिगा सम्मुच्छंति । अचित्तेसुवि गोरूवकडेवरेसु य । उदरान्तशः कृम्यादयः सम्मूर्च्छन्ति । | तिरिक्खजोणियाणंपि सचित्ते उदरान्तशः उज्झेसु किमिया संभवंति । उदरातो विणिग्गतेसु उज्झेसु छगणेसु य किमिगा संमुच्छंति । भणिता दुरूवसंभवा । इदाणि खुरगा वुच्चंति-'अथावरं० इधेगतिया० णाणाविधा जाव कम्मखुरुदुगत्ताए वक्कमंति।' खुरुदुगा णाम जीवंताण चेव गोमहिसादीणं चम्मस्स अंतो संमुच्छंति, पच्छा ते खायंतो ॥ २३०॥ १. पडिहितो-G|
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy