________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २२९ ॥
द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम्
पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि यणं तेसिं तस-थावरजोणियाणं |अणुसूयाणं सरीरा नाणावण्णा जावमक्खातं ।
एवं दुरूवसंभवत्ताए।एवं खुरुदुगत्ताए।अहावरं पुरक्खायं-इहेगइया सत्ता नाणाविह० जाव कम्म० खुरुदुगत्ताए वक्कमति । (सूत्र ७३८) a (चू०) 'अहावरं० इहेगतिया० ।' कम्मणियाणेण तत्थवक्कम णाणाविधाणं तसथावराणं । तसा तिरिक्खजोणियमणूसा ओरालियसरीरगता । तेऊ वाऊवि तसा चेव । थावरा पुढवी अणुसूयंता । अणुसूयंता णाम शरीरमनुसृत्य जायन्ते । तदेव चानुसृत्य जायन्ते । तं जधा-सचित्तेसु जधा जूयाओ लिक्खाओ सेयवतो छप्पदा य | मंकुणा पुण माणुससरीरोवजीविणो मानुषशरीराश्रयादेव जायन्ते, शरीरोपभुज्यमानेषु पर्यङ्कादिषु, न त्वन्यत्र । गोरूपानामपि शरीरेषु यूकादयो भवन्ति गोकीडा य। अचित्तेसुवि एतेसु अव्वावण्णेसु जूवादयो संभवंति । अचित्तीभूतेसु तु कृमिकाः संभवंति । एवं बेंदिया(ण) तेइंदिया(ण) चउरिदियाणंपि सरीरेसु अणुसित्ता जायंते जधा विच्छिगस्स | उवरिं बहवो विच्छिगा संभवंति । अचित्तीभूतेसु य किमिकादयो जायंते । उक्काए सचित्ते मूसगा संभवंति, जेहिं
स्थ॥२२९॥