SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ २२८ ॥ खहचरपंचिंदियतिरिक्खजोणियाणं चम्मपक्खीणं जाव मक्खातं । (सूत्र ७३७) द्वितीय(चू०) णाणाविधतसपाण जाव पच्चइया। अधावरे चउप्पदाणं एगखुराणं एतेसिं अट्ठ। णवरि णत्थि आहारे | श्रुतस्कन्धे णाणत्तं । जीवा डहराति । सा पक्खिणी ताणि अंडगाणि सएण कायेण पेल्लिऊणऽच्छति, एवं गातुम्हाए फुसति, सरीरं तृतीयच णिव्वत्तेति । तं पुण अंडजंकणं चेव भवति पच्छा सरीरं जायते । वग्गुलमादी चम्मपक्खी पोतया । एतेसिं पुण मध्ययनम् | मणुयाणं पंचिंदियतिरिक्खजोणियाण य सव्वेसिपि दुविधो आहारो भाणितव्वो, तं जधा-आभोगणिव्वत्तितो यम अणाभोगणिव्वत्तियो य । वुत्तो पंचिंदियतिरिक्खजोणियाणाहारो ॥७३४॥ ॥७३५।। ॥७३६॥ ॥७३७।। इदाणि विगलिंदिया जे तेसिं तिरिक्खजोणियाहारो वुच्चति (मू०) अहावरं पुरक्खातं-इहेगतिया सत्ता नाणाविहजोणिया नाणाविहसंभवा नाणाविहवक्कमा तज्जोणिया तस्संभवा तव्वक्कमा कम्मोवगा कम्मनिदाणेणं तत्थवक्कमा नाणाविहाणं तस-थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अणुसूयत्ताए विउटुंति, ते जीवा तेसिं नाणाविहाणं तसथावराणं २२८॥ १. अहावरं पुरक्खातं-नाणाविहाणं.
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy