________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २२८ ॥
खहचरपंचिंदियतिरिक्खजोणियाणं चम्मपक्खीणं जाव मक्खातं । (सूत्र ७३७)
द्वितीय(चू०) णाणाविधतसपाण जाव पच्चइया। अधावरे चउप्पदाणं एगखुराणं एतेसिं अट्ठ। णवरि णत्थि आहारे |
श्रुतस्कन्धे णाणत्तं । जीवा डहराति । सा पक्खिणी ताणि अंडगाणि सएण कायेण पेल्लिऊणऽच्छति, एवं गातुम्हाए फुसति, सरीरं
तृतीयच णिव्वत्तेति । तं पुण अंडजंकणं चेव भवति पच्छा सरीरं जायते । वग्गुलमादी चम्मपक्खी पोतया । एतेसिं पुण
मध्ययनम् | मणुयाणं पंचिंदियतिरिक्खजोणियाण य सव्वेसिपि दुविधो आहारो भाणितव्वो, तं जधा-आभोगणिव्वत्तितो यम अणाभोगणिव्वत्तियो य । वुत्तो पंचिंदियतिरिक्खजोणियाणाहारो ॥७३४॥ ॥७३५।। ॥७३६॥ ॥७३७।।
इदाणि विगलिंदिया जे तेसिं तिरिक्खजोणियाहारो वुच्चति
(मू०) अहावरं पुरक्खातं-इहेगतिया सत्ता नाणाविहजोणिया नाणाविहसंभवा नाणाविहवक्कमा तज्जोणिया तस्संभवा तव्वक्कमा कम्मोवगा कम्मनिदाणेणं तत्थवक्कमा नाणाविहाणं तस-थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अणुसूयत्ताए विउटुंति, ते जीवा तेसिं नाणाविहाणं तसथावराणं
२२८॥ १. अहावरं पुरक्खातं-नाणाविहाणं.