SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ २३१ ॥ द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् २ चम्म भेत्तूण उटुंति । पच्छा ते तेणेव मुहेण लोहितं णीहरंति । अचित्तेसुवि एते गवादिसरीरेसु संमुच्छंति अभिणवमडेसु। थावराणवि रुक्खाण अंतो संमुच्छंति । अचित्ताण विज्जुघणा ते जीवा । तेर्सि णाणाविधाणं ||७३८।। इदाणि तिरिक्खजोणियाण अधिकारे चेव वट्टमाणा एगिदिया चेव वुच्चंति । तत्थवि पुव्वं आउकाईआ (मू) अहावरं पुरक्खातं-इहेगतिया सत्ता नाणाविहजोणिया जाव कम्मनिदाणेणं तत्थवक्कमा नाणाविहाणं तस-थावराणं पाणाणं सरीरेसु सचित्तेसुवा अचित्तेसुवा, तं सरीरगंवातसंसिद्धं वातसंगहितं वा वातपरिगतं उ8 वातेसु उड्डभागी भवइ अहे वातेसु अहेभागी भवइ तिरियं वाएसु तिरियभागी भवइ, तं जहा-ओसा हिमए महिया करए हरतणुए सुद्धोदए । ते जीवा तेसिं नाणाविहाणं तस-थावराणं पाणाणं सिणेहमाहारेंति, [ते जीवा आहारेंति ] पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं तस-थावरजोणियाणं ओसाणं जाव सुद्धोदगाणं सरीरा णाणावण्णा जाव मक्खातं । (सूत्र ७३९) अहावरं पुरक्खातं-इहेगतिया सत्ता उदगजोणिया जाव कम्मनियाणेणं तत्थवक्कमा तस-थावरजोणिएस ॥२३१ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy