________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २३२ ॥
द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम्
| उदएसु उदगत्ताए विउद्भृति,ते जीवा तेसिं तस-थावरजोणियाणं उदगाणं सिणेहमाहारेंति,ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं तस-थावरजोणियाणं उदगाणं सरीरा नाणावण्णा जाव मक्खायं । (सूत्र ७४०)
अहावरं पुरक्खातं-इहेगतिया सत्ता उदगजोणियाणं जाव कम्मनिदाणेणं तत्थवक्कमा उदगजोणिएसु उदएसु उदगत्ताए विउटुंति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं उदगजोणियाणं उदगाणं सरीरा नाणावण्णा जाव मक्खातं । (सूत्र ७४१)
अहावरं पुरक्खातं-इहेगतिया सत्ता उदगजोणिया जाव कम्मनिदाणेणं तत्थवक्कमा उदगजोणिएसु उदगेसु उदगत्ताए विउद्भृति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं उदगजोणियाणं सरीरा नाणावण्णा जाव मक्खातं ।। (सूत्र ७४२)
॥२३२॥