SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ २३३ ॥ (चू० ) ' अधावरं० इहेगतिया सत्ता० ।' जाव 'सावक्कमा ।' णाणाविधेसु तसथावरेसु 'एगादेसो कीरति 'तं सरीरगं ।' कतरं सरीरगं ? जं तं आउक्काईयसरीरगं भविस्सति । ' वातसंसिद्धं 'ति वाउजोणिओ आउक्काईओ, उक्तं हि - 'अब्भे वाते० ।' तमालस्स वातेण गब्भा संमुच्छंति । वातसंगहिता संचिट्ठेति संमुच्छिमा पुण सत्ता आउक्काइयत्ताए | | परिणमन्तीत्यर्थः । ऊर्ध्वं भजन्ति यो हि भूम्यन्तरे आउक्काओ संमुच्छति, बादरहरतणुगादी। से उड्डुं वातेहिं पुढविहितो उक्खित्तो जो आगासे समुच्छितो, अधोभागे वातेहिं पाडिज्जति, धाराहिं करगत्ताए वा पुणो परिणतो पाडिति । 'तिरियभागे 'त्ति जदा तिरियं भवं तिरिच्छं णेति णो पाडेति । स तु संमुच्छितो गुरुत्वाद्वातं पुण जनयति । तद्विधानानि तु, तं जधा - ओसो हिमं जाव सुद्धोदए । सेसं तह चेव आलावगा ४ । सव्वेहिं काएहिंतो दुरधिगमा पुढवित्ति काऊण तेण पच्छा वुच्चिस्सइ ||७३९|| ||७४०|| || ७४१|| || ७४२ ॥ (मू० ) अहावरं पुरक्खातं - इहेगतिया सत्ता नाणाविहजोणिया जाव कम्मनियाणेणं तत्थवक्कमा | णाणाविहाणं तस - थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अगणिकायत्ताए विउट्टंति, ते १. एगादेसो - G । २. वातसंसिद्धं मूले। द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् ॥ २३३ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy