________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥ २३४ ॥
जीवा तेसिं णाणाविहाणं तस-थावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव
द्वितीयसंतं, अवरे वि य णं तेसिं तस-थावरजोणियाणं अगणीणं सरीरा णाणावण्णा जाव मक्खातं । सेसा
श्रुतस्कन्धे | तिण्णि आलावगा जहा उदगाणं । (सूत्र ७४३)
तृतीय___ (चू०) अहावरं० इहेगतिया अगणिजोणिया णाणाविहाणं तसथावराणं ।' संचित्तेसु अ अचित्तेसु ।
मध्ययनम् अ। सचित्तेसु ताव हत्थीणं जुझंताणं दंतखडखडासु अगणी संमुच्छति । महिसाण य जुझंताणं सिंगेसु अग्गी | संमुच्छति । अचेतणाणवि अद्विगाणवि । एवं बेइंदियाणवि । तहा णं अट्ठिएस जधा संभवति भाणितव्वं । थावराणं अचेतणाणं पत्थराणं आगासे आवडताणं अग्गी संमुच्छति । अचेतणाणं उत्तराधरारणिजोएण अग्गी संमुच्छति । तव्विधाणाणि तु इंगाले जाले० । चत्तारि आलावगा ।।७४३।।
(मू०) अहावरं पुरक्खायं-इहेगतिया सत्ता नाणाविहजोणिया जाव कम्मणिदाणेणं तत्थवक्कमा १. अहावरं पुरक्खातं इहेगतिया सत्ता नाणाविहजोणिया.... णाणाविहाणं तसथावराणं....अगणिकायत्ताए विउति-मूले । २. सचित्तेसु वा अचित्तेसु वा
॥ २३४॥ मूले।