SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम् ॥ २३५ ॥ णाणाविहाणं तस-थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा वाउक्वायत्ताए विउद्भृति, जहा अगणीणं तहा भाणियव्वा चत्तारि गमा । (सूत्र ७४४) (चू०) अथावराणं णाणाविधा तसथावराणं वाउजोणीणं, णाणाविधाणं तसथावराणं ।' ण विणा वाउक्काएण तेउआए संमुच्छतित्ति काऊण जत्थ चेव सचित्ते अचित्ते वा अगणिकाओ संमुच्छति, एवं चत्तारि आलावगा भाणितव्वा। इदाणिं पुढवी - (मू०) अहावरं पुरक्खातं-इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मनिदाणेणं तत्थवक्कमा णाणाविहाणं तस-थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसुवा पुढवित्ताए सक्करत्ताए वालुयत्ताए, इमाओ गाहाओ अणुगंतव्वाओ ॥२३५ ॥ १. अहावरं पुरक्खायं........णाणाविहाणं तसथावराणं.........वाउक्कायत्ताए विउति -मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy