________________
श्रीसूत्रकृताङ्ग
चूर्णिः
द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम्
॥ २३५ ॥
णाणाविहाणं तस-थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा वाउक्वायत्ताए विउद्भृति, जहा अगणीणं तहा भाणियव्वा चत्तारि गमा । (सूत्र ७४४)
(चू०) अथावराणं णाणाविधा तसथावराणं वाउजोणीणं, णाणाविधाणं तसथावराणं ।' ण विणा वाउक्काएण तेउआए संमुच्छतित्ति काऊण जत्थ चेव सचित्ते अचित्ते वा अगणिकाओ संमुच्छति, एवं चत्तारि आलावगा भाणितव्वा।
इदाणिं पुढवी -
(मू०) अहावरं पुरक्खातं-इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मनिदाणेणं तत्थवक्कमा णाणाविहाणं तस-थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसुवा पुढवित्ताए सक्करत्ताए वालुयत्ताए, इमाओ गाहाओ अणुगंतव्वाओ
॥२३५ ॥
१. अहावरं पुरक्खायं........णाणाविहाणं तसथावराणं.........वाउक्कायत्ताए विउति -मूले।