________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २३६ ॥
द्वितीयश्रुतस्कन्धे तृतीयमध्ययनम्
पुढवी य सक्करा वालुगा य उवले सिला य लोणूसे । अय तउय तंब सीसग रुप्प सुवण्णे य वइरे य ॥१॥ हरियाले हिंगुलए मणोसिला सासगंजण पवाले । अब्भपडलऽब्भवालुय बादरकाए मणिविहाणा ॥२॥ गोमेज्जए य रुयए अंके फलिहे य लोहियक्खे य। मरगय मसारगल्ले भुयमोयग इंदणीले य ॥३॥ चंदण गेरुय हंसगब्भ पुलए सोगंधिए य बोधव्वे ।
चंदप्पभ वेरुलिए जलकंते सूरकंते य ॥४॥ एताओ एतेसुभाणियव्वाओ गाहासु(गाहाओ) जाव सूरकंतत्ताए विउटुंति, ते जीवा तेसिंणाणाविधाणं तस-थावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं
॥२३६ ॥