________________
द्वितीय
श्रीसूत्रकृताङ्ग
चूर्णिः ॥२३७॥
श्रुतस्कन्धे
तृतीयमध्ययनम्
तस-थावरजोणियाणं पुढवीणं जाव सूरकंताणं सरीराणाणावण्णा जाव मक्खातं, सेसा तिण्णि आलावगा जहा उदगाणं । (सूत्र ७४५)
(चू०)णाणाविधाणं तसथावराणं सचित्तेसु य अचित्तेसु वा। सप्पाणं मत्थए मणी जायति । हत्थीणवि मुत्तिया मथएस् । सप्माण य मच्छाण य उदरेसु । मणुस्साणवि मुत्तसक्कराओ। अचित्ताणं रिणगोकलेवरे छगणगादीणि लोणत्ताए परिणमंति । थावराणं सचित्तेसु वंसपव्वंगेसु मोत्तियाओ जायंति । अचित्ताणिवि लवणागरादिसु कट्ठमादी | लोणत्ताए परिणमंति। अगणीविद्धाणींगालादी(णि) लोणीहोति । एवं चत्तारि आलावगा ४/
इदाणि सव्वसमासो
(मु०) अहावरं पुरक्खातं-सव्वे पाणा सव्वे भूता सव्वे जीवा सव्वे सत्ता नाणाविहजोणिया नाणाविहसंभवा नाणाविहवक्कमा सरीरजोणिया सरीरसंभवा सरीरवक्कमा सरीराहारा कम्मोवगा कम्मनिदाणा कम्मगतिया कम्मठितिया कम्मुणा चेव विप्परियासुर्वेति । (सूत्र ७४६) १. वा-मूले।
॥२३