________________
श्रीसूत्रकृताङ्ग
चूर्णिः
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
॥ २९९ ॥
(चू०)'उदगई सारइं० ।' गाथा । उदकाई यथा उदकाढूँ गात्रं । केवि हरितया सुक्कं तयाए य अब्भन्तरे जं पंडरगं स सारो, पण्णाणे णियसे अज्जवि प्रीत्याः एव उल्लोल्लो अच्छति । छवित्ति तया यथाऽयं पुरुषः स्निग्धत्वचो णज्जइ । से मक्खिताई अंगाई। आह हि-त्वचि भोगाः सुखं मांसे०।'( ) सिलेसई जहा कोइ खंसो वितत्तो। समाणो पच्छा सिलेसेण मक्खिज्जति, पच्छा णिज्जति । गलितित्ति । एवमादिद्रव्याो द्रव्याः जधा उदगं सिलेसो य एते दोवि सयं चिय अद्दा अण्णंपि आर्दीकुर्वन्ति । सारदं छवियद्दा पुण केवलं सयमेवाऽऽर्द्रा । भावदं रागदं लोगं | भणति । आर्द्रसंतानो देवदत्तः स्नेहवानित्यर्थः । णेहतुप्पितगत्तस्स रेणु । उपरुचित्तं च तव्विहमदं । इह तु आईकनाम्ना पुरुषेणाधिकारः । तत्राप्यन्वर्थाश्रयणमेवेति कृत्वा तत्प्रयोजनमुक्तमेव भवति ॥१८५।। द्रव्यभावार्द्रकविशेषास्तु पुनरुच्यन्ते । तत्थद्दओ तिविधो
(नि०) एगभवियबद्धाउए य अभिमुहए य नामगोए य ।
एते तिन्नि पगारा दव्वद्दे होंति नायव्वा ॥१८६॥
॥२९९॥