SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि : ॥ ३०० ॥ (चू० ) "एगभविओ बद्धाउओ० ।' गाथा । अद्दाओ णामगोत्तं वेदेंतो ततो समुट्ठिता गाथा । शृङ्गबेरादीनामार्द्रकसंज्ञा तथापि तेभ्यो नाध्ययनमिदं समुत्पन्नं तस्मात्तैर्नाधिकारः । जो चेव सो अद्दाभिधाणो साधू तेनात्राधिकारः । ए[त](त्थ) अद्दकउप्पत्ती भणितव्वा । ततो समुट्ठितमिणं । सा य इमा गाथा - (नि० ) अद्दपुरे अद्दसुतो नामेणं अद्दओत्ति अणगारो । तत्तो समुट्ठियमिणं अज्झयणं अइज्जति ॥ १८७॥ १. एगभवियबद्धाउए य-मूले । कामं दुवासंगं जिणवयणं सासयं महाभागं । सव्वज्झयणाइं तहा सव्वक्खरसण्णिवाया य ॥ १८८ ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ ३०० ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy