________________
श्रीसूत्रकृताङ्गचूर्णि :
॥ ३०० ॥
(चू० ) "एगभविओ बद्धाउओ० ।' गाथा । अद्दाओ णामगोत्तं वेदेंतो ततो समुट्ठिता गाथा । शृङ्गबेरादीनामार्द्रकसंज्ञा तथापि तेभ्यो नाध्ययनमिदं समुत्पन्नं तस्मात्तैर्नाधिकारः । जो चेव सो अद्दाभिधाणो साधू तेनात्राधिकारः ।
ए[त](त्थ) अद्दकउप्पत्ती भणितव्वा । ततो समुट्ठितमिणं । सा य इमा गाथा -
(नि० ) अद्दपुरे अद्दसुतो नामेणं अद्दओत्ति अणगारो । तत्तो समुट्ठियमिणं अज्झयणं अइज्जति ॥ १८७॥
१. एगभवियबद्धाउए य-मूले ।
कामं दुवासंगं जिणवयणं सासयं महाभागं । सव्वज्झयणाइं तहा सव्वक्खरसण्णिवाया य ॥ १८८ ॥
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
॥ ३०० ॥