SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि ।। २९८ ।। छ्टुं अज्झयणं' अद्दइज्जं ' (चू० ) अनाचार श्रुतमुक्तं । यथा केन वर्जिता अनाचारा: आचारश्च [भावतो ] (सेवितो) तदुच्यते - जधा अद्दएण । एस अज्झयणसंबंधो, णामणिप्फण्णे अद्दइज्जं । अद्दं णिक्खिवितव्वं (नि० ) नामंठवणाअद्दं दव्वद्दं चेव होइ भावद्दं । एसो खलु अद्दस्स उ निक्खेवो चउविहो होइ ॥ १८४॥ (चू० ) ' 'णामहं ठवणाद्दं० ।' गाथा । णामद्दं जधा सिंगबेरस्स आर्द्रकमिति नाम, तथा णक्षत्रमा[ध](र्द्रा)। ठवणद्दं चित्तकंमादिसु आर्द्रकं लिखितं, आर्द्रानक्षत्रं लिखितं ॥ १८४ ॥ (नि०) उदगद्दं सारद्दं छवियद्द वसद्द तहा सिलेसदं । एयं दव्वद्दं खलु भावेणं होइ रागद्दं ॥ १८५ ॥ १. नामंठवणा अहं मुद्रितनिर्युक्तौ । द्वितीयश्रुतस्कन्धे षष्ठ मध्ययनम् ।। २९८ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy