________________
श्रीसूत्रकृताङ्ग चूर्णि
।। २९८ ।।
छ्टुं अज्झयणं' अद्दइज्जं '
(चू० ) अनाचार श्रुतमुक्तं । यथा केन वर्जिता अनाचारा: आचारश्च [भावतो ] (सेवितो) तदुच्यते - जधा अद्दएण । एस अज्झयणसंबंधो, णामणिप्फण्णे अद्दइज्जं । अद्दं णिक्खिवितव्वं
(नि० ) नामंठवणाअद्दं दव्वद्दं चेव होइ भावद्दं ।
एसो खलु अद्दस्स उ निक्खेवो चउविहो होइ ॥ १८४॥
(चू० ) ' 'णामहं ठवणाद्दं० ।' गाथा । णामद्दं जधा सिंगबेरस्स आर्द्रकमिति नाम, तथा णक्षत्रमा[ध](र्द्रा)। ठवणद्दं चित्तकंमादिसु आर्द्रकं लिखितं, आर्द्रानक्षत्रं लिखितं ॥ १८४ ॥
(नि०) उदगद्दं सारद्दं छवियद्द वसद्द तहा सिलेसदं । एयं दव्वद्दं खलु भावेणं होइ रागद्दं ॥ १८५ ॥
१. नामंठवणा अहं मुद्रितनिर्युक्तौ ।
द्वितीयश्रुतस्कन्धे
षष्ठ
मध्ययनम्
।। २९८ ॥