SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ २९७॥ द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् संगिण्हंतेहिं उवगिण्हतेहिं वृंहितो भवति, उक्तञ्च-'प्रावचनी धर्मकथी।'( ) एत्थ णत्थि भयणा । एगंतेन चैवं | तथा तथा कधेतव्वं कातव्वं च जधा जधा संतिमग्गो हिज्जति ॥३२॥ (मू०) इच्चेतेहिं ठाणेहिं, जिणदिटेहिं संजए। धारयंते उ अप्पाणं, आमोक्खाए परिव्वएज्जासि ॥३३॥ त्ति बेमि ॥(सूत्र ७८७) ॥अणायारसुयं सम्मत्तं ॥ ॥पञ्चमाध्ययनं समाप्तम् ।। (चू०)'इच्चेएहिं तु टाणेहिं० ।' कतराइं ठाणाइं? जाणि अणादीयं परिण्णादीयं, परिण्णादीणि अवहारं | णावतरति । जाई अत्थि लोए वा अलोए वा ववहारं उवचरति । तेसु सव्वेसु संजते तेरियमाणेसु अप्पाणं कधं अप्पाणं वारयति । अवच्चाई भणति । एवं धारितो अप्पा कियंतं कालं? आमोक्खाए जाव ण मुच्चइ सव्वदुक्खेसु अस्माद्वा, शरीरकात् । परि समंता वएज्जासि मोक्खाय परिव्वएज्जासि त्ति बेमि ॥३३॥ ॥अनाचारश्रुताख्यं पंचममध्ययनं समत्तं ॥ १. इच्चेतेहिं ठाणेहि-मूले। 4॥२९७॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy