________________
श्रीसूत्रकृताङ्ग
चूर्णिः ।। २४७॥
द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम्
क्रियते । अथवा बन्धं प्रति गुण एवासौ भवति येन बध्यते कर्म । युक्तमेतत् । 'तत्थ इच्चेवमाहंसु एवमाख्यान्ति, असंतएणं मणेणं एवं वईए काएणं अहणंतस्स अमणक्खस्स अविचार जाव सुविणमवि अपासतो पावे कम्मे कज्जति । जो ते एवमाहंस मिच्छा ते एवमाहंसु [वा]।' चोदकपक्षः ॥७४९।। __(मू०) तत्थ ग्पण्णवगे चोदगं एवं वदासी-जं मए पुव्वुत्तं 'असंतएणं मणेणं पावएणं असंतियाए | वतीए पावियाए असंतएणं काएणं पावएणं अहणंतस्स अमणक्खस्स अवियारमण-वयस-काय-वक्कस्स सुविणमवि अपस्सातो पावे कम्मे कज्जति।' तं सम्मं । कस्स णं तं हेउं ? आचार्य आह-तत्थ खलु भगवता छज्जीवनिकाया हे.ऊ पण्णत्ता, तं जहा-पुढविकाइया जाव तसकाइया । इच्चेतेहिं छहिं जीवनिकाएहिं आया अप्पडिहयपच्चक्खायपावकम्मे निच्चं पसढविओवातचित्तदंडे,तं जहा-पाणाइवाए जाव परिग्गहे, कोहे जाव मिच्छादं.सणसल्ले । आचार्य आह-तत्थ खलु भगवता वहए दिटुंते पण्णत्ते । से जहानामए वहए १. तत्थ णं जे ते एवमाहंसु-मूले । २. मिच्छं-।।
||२४७॥