________________
द्वितीय
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २४६ ॥
श्रुतस्कन्धे
चतुर्थमध्ययनम्
(चू०) तत्थ चोदए पण्णवर्ग एवं वदंतं वयासी।' कामं सद्भिः मनोवाक्काययोगैराश्रवहेतुभिः कर्म बध्यते इति युक्तमेतत्, यत्पुनरुच्यते-'असंतएणं मणेणं पावएणं असंतएणं० ।' असंता अविद्यमानेन अमनस्कत्वाद्विकलेन्द्रियाणां सञ्जिनां तु अप्रयुज्यमानेन मनसा, एगिदियाण वाया णत्थि जेसिपि अत्थि तेसिपि अप्रयुज्यमानया वाचा, कायः सर्वेषामप्यस्ति, त्रिभिरपि योगै रविचारजाववक्क(स्स)सु[त्ति](वि) णमवि अपस्सतो' हिंसादिपावकम्मे णो कुज्जति, दृष्टान्तः आकाशम् । यथाऽऽकाशममनस्कत्वान्निश्चेष्टत्वाच्च कर्मणा न बध्यते एवं तस्यापि बन्धो न युक्तः । कस्स णं तं हेतुं ? कस्माद्धेतोरित्यर्थः, अथ कस्माद्धेतोः कर्म न बध्यते? उच्यते-अयोगित्वात् । इह हि अण्णतरेणं मणेणं पावएणं अण्णतरग्रहणात्तीव्रमन्दमध्यमानां मनसां ग्रहणं वेदितव्यम् । तेषां मनसा हिंसादीनि वस्तूनि । मनःप्रत्ययिकं मनसा । एवं वईए कायेण अण्णतरेणं । हणंतसमनस्कस्य च (अ)निरुद्धविचारमनःप्रयुक्तमनोवाक्कायकर्मिण इत्यर्थः । अप्येकं स्वप्नं पश्यतः एवंगुणजातीयस्य गुणाभिनिवेशः
॥२४६ ॥
१. एवं वयासी-मूले । २. असंतियाए-मूले । ३. कज्जति मूले । ४. तेषां तु-B |