________________
श्रीसूत्रकृताङ्ग
चूर्णि: ।। २१६ ।।
| अज्झोरुहजोणियाणं अज्झोरुहाणं सिणेहमाहारेंति जाव अवरे वि य णं तेसिं अज्झोरुहजोणियाणं मूलाणं जाव बीयाणं सरीरा णाणावण्णा जाव मक्खायं । ( सूत्र ७२४ )
( मू० ) [ १ ] अहावरं पुरक्खातं इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा जाव णाणाविहजोणियासु पुढवीसु तणत्ताए विउट्टंति, ते जीवा तेसिं नाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति जाव ते जीवा कम्मोववन्ना भवतीति मक्खायं ।
[ २ ] एवं पुढविजोणिएसु तणेसु तणत्ताए विउट्टंति जाव मक्खायं ।
[ ३ ] एवं तणजोणिएसु तणेसु तणत्ताए विउट्टंति जाव मक्खायं ।
[ ४ ] एवं तणजोणिएसु तणेसु मूलत्ताए जाव बीयत्ताए विउट्टंति, ते जीवा जाव एवमक्खायं । (सूत्र ७२५)
एवं ओसहीण वि चत्तारि आलावगा [ ४ ] । ( सूत्र ७२६ )
एवं हरियाण वि चत्तारि आलावगा [ ४ ] । ( सूत्र ७२७ )
द्वितीय
श्रुतस्कन्धे
तृतीयमध्ययनम्
॥ २१६ ॥