SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ।। २१६ ।। | अज्झोरुहजोणियाणं अज्झोरुहाणं सिणेहमाहारेंति जाव अवरे वि य णं तेसिं अज्झोरुहजोणियाणं मूलाणं जाव बीयाणं सरीरा णाणावण्णा जाव मक्खायं । ( सूत्र ७२४ ) ( मू० ) [ १ ] अहावरं पुरक्खातं इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा जाव णाणाविहजोणियासु पुढवीसु तणत्ताए विउट्टंति, ते जीवा तेसिं नाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति जाव ते जीवा कम्मोववन्ना भवतीति मक्खायं । [ २ ] एवं पुढविजोणिएसु तणेसु तणत्ताए विउट्टंति जाव मक्खायं । [ ३ ] एवं तणजोणिएसु तणेसु तणत्ताए विउट्टंति जाव मक्खायं । [ ४ ] एवं तणजोणिएसु तणेसु मूलत्ताए जाव बीयत्ताए विउट्टंति, ते जीवा जाव एवमक्खायं । (सूत्र ७२५) एवं ओसहीण वि चत्तारि आलावगा [ ४ ] । ( सूत्र ७२६ ) एवं हरियाण वि चत्तारि आलावगा [ ४ ] । ( सूत्र ७२७ ) द्वितीय श्रुतस्कन्धे तृतीयमध्ययनम् ॥ २१६ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy