________________
श्रीसूत्रकृताङ्ग चूर्णि :
॥ २१७ ॥
अहावरं पुरक्खायं - इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा जाव कम्मनियाणेणं तत्थवक्कमा | नाणाविहजोणियासु पुढवीसु आयत्ताए वायत्ताए कायत्ताए कुहणत्ताए कंदुकत्ताए उव्वेहलियत्ताए | निव्वेहलियत्ताए सछत्ताए सज्झत्ताए छत्तगत्ताए वासाणियत्ताए कूरत्ताए विउट्टंति, ते जीवा तेसिं | नाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं | तेसिं पुढविजोणियाणं आयाणं जाव कुराणं सरीरा नाणावण्णा जाव मक्खातं, एक्को चेव आलावगो [१], सेसा तिणि नत्थि । (सूत्र ७२८ )
अहावरं पुरक्खातं - इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मनियाणेणं तत्थवक्कमा | णाणाविहजोणिएसु उदयसु रुक्खत्ताए विउट्टंति, ते जीवा तेसिं णाणाविहजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं उदगजोणियाणं रुक्खाणं | सरीरा णाणावण्णा जाव मक्खायं, जहा पुढविजोणियाणं रुक्खाणं चत्तारि गमा [ ४ ] अज्झोरुहाण व तहेव [ ४ ], तणाणं ओसहीणं हरियाणं चत्तारि आलावगा भाणियव्वा एक्वेक्वे [ ४, ४, ४ ] । ( सूत्र ७२९ )
द्वितीयश्रुतस्कन्धे
तृतीय
मध्ययनम्
।। २१७ ।।