SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥३५५ ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् तानेवं जात्यादिमदोद्धतान्संसारमोचकतुल्यधर्मान् भगवानार्द्रक उवाच-यद् ब्रूत जातिशुद्धा षट्कर्मनिरताश्च शीलमन्तरेणापि स्नातका बाह्मणा भवन्ति, कधं? व्याधकोपाख्यानात्, आह हि-'सप्त व्याधा दशार्णेषु।'( )तथा च सद्यः पतति |मांसेन।'( )किञ्चान्यत्-वर्णप्रमाणके०।'( )अधवा पञ्चभिरिमैः कारणैर्ब्राह्मणत्वं न घटते, तद्यथा-'जीवा जातिस्तथा देहः०। ( ) एवं च श्लोकाः । किञ्चान्यत् विद्याचरणसंपन्ने०।'( )तथा चाहुः 'नजातिर्दुष्यते । | राजन् ।'( ) न च हिंस्रान् भोजयमानस्य स्वर्गोऽपवर्गो वा भवति, तत्रोदाहरणं सौत्रमेव ॥४३॥ (मू०) सिणायगाणं तु दुवे सहस्से, जे भोयए णितिए कुलालयाणं । से गच्छति लोलुवसंपगाढे, तिव्वाभितावी णरगाभिसेवी ॥४४॥ (सूत्र ८३१) (चू०) सिणातगाणं तु दुवे सहस्से ।' स्नातका ग्राम्या आरण्या वा बिडालमूषकादिमांसाशिनः कीलालाहारा , वा स्युः । ते स्नातकत्वे सति क्षुदार्ताः परिमाणंता च द्वे सहस्रे णितिए णिच्चे-दिणे दिणे एक्कदिणेण वा दो सहस्साणि अधिगाणि वा । कुत्सितं रौति लीयते वा (कुलालाः) मार्जारा । ‘से गच्छति लोलुअसंपगाढो।' एवं हि सपापो १. लोलुवसंपगाढे-मूले। ॥३५५॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy