________________
द्वितीय
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ ३५६ ॥
श्रुतस्कन्धे
षष्ठमध्ययनम्
लोलुपः स्वाभाविकैः शीतोष्णादिभिः परस्परोदीरितैः संक्लिष्टासुरोदीरितैश्च दुःखैर्भूमिगता अभूमिगता वा लोलुप्यन्ते लोलाविज्जंते वा भृशं गाढं संप्रगाढं तीव्रम् । एवं शीताद्याः स्वाभाविकाः परकृता वा तीव्रानुभावा येषु अनु पश्चाद्भावे जेहिं अण्णे सत्ता दुःखेहिं ताविता ते पच्छा दुःखमनुभवन्तीत्यनुभावः णरक: उक्तः । पठ्यते चतीव्राभितावी, तिव्वं अभितावेति जे विति ततोऽधिको अभितावो जेसु णरएसु ते तिव्वाभितावा णरका तीव्रमित्येकोऽर्थः । सेवेति जधा सो कुललभोजी णरगं गच्छति एवं जण्णिका ते वराते मारेमाणा, ये चान्ये पापके तृणकाष्ठगोमयाश्रिता संस्वेदसिता महीसिता चेव कृष्णादिषु च कर्मसु वर्तमाना बहून् जीवान् घातयन्ति ते च विषयोपभोगदृष्टान्तसामर्थ्याद्धिसामेव प्रज्ञापयन्ति ब्रुवन्ति च, 'आततायिनमायातं, अपि वेदान्तगं रणे । अहत्वा ब्रह्महा भावे वा, हत्वा पापात्प्रमुच्यते ॥१॥'( ) तथा च शूद्रं हत्वा प्राणायाम जपेत्, विहस्सतिकं वा कुर्यात्, यत्किञ्चिद्वा | दद्यात् । तथा अनस्थीकानां शकटभारं मारयित्वा ब्राह्मणं भोजयेत् ।'( ) एवं ते हिंसकं धर्मं देशंतो जधा कुरला कुललपोसगा य णरए वच्चंति एवं तेवि द्विजा हिंसकत्वात् कुलाला एव नरकं वच्चंति । जेवि तेसिं दिति तेवि कुरलपोसगा। इह सह तेहिं णरगं वच्चंति ॥४४॥
॥३५६॥