SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ ३५७ ॥ त एवं - (मू०) दयावरं धम्म दुगुंछमाणे, वहावहं धम्म पसंसमाणे। एगं पि जे भोययती असील, णिवो( णिधो) णिसं जाति कतोऽसुरेहिं ? ॥४५॥(सूत्र ८३२) (चू०)'दयावरं धम्मं दूसेमाणा० ।' दया परा जस्स भवति दयापरः, दमो वा दया वा वरा जस्स स भवति दयावरः, तं दुगुंछंति । यः किल आततायिनमायान्तं न घातयति सो णरगं गच्छति । वधावरो धम्मो वधापरः वधादिति पंचमी, वधाद्धि परो धर्मः । कथं? आह हि-'हत्वा स्वर्गे महीयति।'( ) तथा चाह-'अपि तस्य कुले जायासद्दो०।( )ण उ तमेवं वधावधं पसंसमाणा । 'एगंपि जो भोजयती कुशीलं ।' प्रग्राहकस्य ग्रहणं कृतं भवति । यत्रायं पाठः-'दयावरं धम्म दुगुंछमाणो वधावधं धम्म पसंसमाणा । एगंपि० ।' अथवा दाता परिगृह्यते । दायावरं धम्मं दुगुंछमाणा, वधावधं धम्मं पसंसमाणा । एवम्प्रकारो दाता एगपि भोजयति कुशीलं, कि ॥३५७॥ १. धम्म दुगुंछमाणे-मूले । २. वहावहं-मूले । ३. जे-मूले । ४. असील-मूले ।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy