SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ ३५८ ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् पुण जो बहुए ? कुत्सितशील: कुशीलः हिंसाद्याश्रवद्वारप्रवृत्तो हिंसकधर्मोपदेशको । अणिधो णिधं णाम अधः ओसिसं अधिकारम् । दुरुत्तरं नरकमिति वाक्यशेषः । अन्तकाल इति मरणकालः । तानेवं ब्रह्मवतिनः प्रतिहत्य | भगवानार्द्रको भगवन्तमेव प्रति प्रातिष्ठत् ॥४५॥ __ अथैनं विदं त्रिदण्डकुण्डीय जाव पवित्तगिहत्थगता परिव्राजकाः परिवार्य उभयपक्षाविरुद्धाभिराशीभिर्दण्डमाणा एवमूचुः (मू०) दुहतो वि धम्मम्मि समुट्ठियामो, अस्सि सुठिच्चा तह एसकालं । आयारसीले वुइए( )ह नाणे, ण संपरायंसि विसेसमत्थि ॥४६॥(सूत्र ८३३) (चू०) भो भो आर्द्रक राजपुत्र ! इदं तावदस्माकं सिद्धान्तं शृणु, तद्यथा-तमः खल्विदमग्रे आसीत्, अव्यक्तमित्यर्थः । तस्मादव्यक्तान्महदहङ्कारतन्मात्रेन्द्रियभूतानां प्रादुर्भावः, आह हि-'प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥१॥'( ) इत्येतच्चतुर्विंशकं ॥३५८॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy