________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥१८॥
द्वितीयश्रुतस्कन्धे प्रथममध्ययनम्
नातिकान्तवयाः, अजढरा इत्यर्थः । 'तीसे (णं) पोक्खरिणीए बहुमज्झदेसभाए एगे महं पउमे' प्रधानत्वं गृहीतं, 'अणुपुव्वट्टिए' जाव 'पडिरूवे'। 'सव्वावंति च णं तीसे पोक्खरिणीए ते बहवो०', 'सव्वावंति'त्ति सर्वाण्येव मृणालनालपत्रकेसरकर्णिकाकिञ्जल्कैरुपेतानि, अणुपुव्वेण पत्ताइं जहा जहा अंतो तहा (तहा) उस्सिताणि जाव पडिरूवाणि, अहवा सव्वावंति' सव्वाणि चेव पउमवरपोंडरीयाणि, 'अणुपुव्वट्ठिताणि' जाव पडिरूवाइं।' 'सव्वावंति च णं एगे पउमवरपोंडरीए' जाव 'पडिरूवे,' वुत्ता पोखरिणी । एतत्प्रयोजनं तु 'अह पुरिसे
पुरत्थिमाओ दिसाए० तीरे ठिच्चा०' एवं वदासी आत्मसम्भावितत्वात् अहमस्मि पुरुषः देशज्ञः कालज्ञः क्षेत्रज्ञः, | देशो येन यथाऽवतीर्यते, कालः दिवसो, कुशलो दक्षः प्लवने उत्पतने च उत्पाटने च, पण्डितः उपायज्ञः तरितुं ग्रहीतुं पुनरुत्तरितुं च, 'विअत्ते' वयसा व्यक्तः आषोडशकः, 'मेधावित्ति आशुग्रहणधारणसम्पन्नः अबालोऽवुद्धो वा व्यक्तबुद्धिर्वा, एगट्ठिताई वा सव्वाइं एयाई, तेसु २ कज्जेसु अधिकारित्वात्, 'मगंगणे'त्ति, 'मग्गविदू' जेण उत्तरिज्जइ, 'मग्गस्स गतिआगतिज्ञो' जेण वा कालेण गम्मइ उत्तरणं वा, 'परक्कम्मण्ण' तरितुं जाणइ, अहमिति १. मूले तु 'पउमवरपोंडरीए' इति पाठः । २. 'तत्थ तत्थ देसे तहिं तहिं बहवे' इति मूले पाठः । ३. 'तीसे पुक्खरणीए बहुमज्झदेसभागे एगे महं पउमवरपोंडरीए' इति मूले। ४. पोक्खरणीए-AT५. 'दिसातो'-मूले । ६. 'खेत्तण्णे कुसले पंडिते'-मूले । ७. अधिकारत्वात्- A.B.D.EEGH,I | ८. मग्गत्थे-मूले । ९. गतिपरक्कमण्णू-मूले।
॥१८॥