SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥१९॥ द्वितीयश्रुतस्कन्धे प्रथममध्ययनम् अहमेकः एतत्पौण्डरीकं समर्थः उत्पाटयितुं च, 'उण्णेक्केस्सं' उप्पाडेस्सं, इति वच्चा' वइत्ता, अभिमुहं परक्कमे अभिपराकमेत्, यावत् अभिकमे(त्) तावत् महंते उदए आगाहे, सेतो-पंको सोवि आगाहो चेव, ण विणा पंकेण पउमाणि संभवंति, जाव जाव परिसंते, जाव जाव सेते पादं छुभइ ताव ताव खुप्पइ उदये सिग्गो हत्थे पादेवि छुभंतो अहिअतरं खुप्पति, पहीणे तीराओ भृशं हीनः प्रहीणः, तीरं अवगत इत्यर्थः, अपत्ते पउमवरपोंडरीयं 'णो हव्वाए' सिग्गो ण तरति पच्चुत्तरिउं परकूलं वा गंतुं पोंडरीयसमीवं वा उल्लंघेत्तुं, निवृत्ता कथा त्रोटने, 'अंतरा' उदकतलमतिक्रम्य विसण्णे त्ति सेते खुत्ते पढमे पुरिसे ॥६३८॥ ॥६३९॥ __(मू०) अहावरे दोच्चे पुरिसज्जाए । अह पुरिसे दक्खिणातो दिसातो आगम्म तं पुक्खरिणीं तीसे पुक्खरिणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपोंडरीयं अणुपुव्वद्रुितं जाव पडिरूवं, तं च एत्थ एगं | पुरिसजातं पासति पहीणं तीरं, अपत्तं पउमवरपोंडरीयं, णो हव्वाए णो पाराए, अंतरा पोक्खरणीए सेयंसि विसण्णं। ॥ १९ ॥ १. उन्निक्खेस्सामि-मूले । २. पुरिसज्जाए-मूले ।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy