________________
द्वितीय
श्रीसूत्रकृताङ्ग
चूर्णिः ॥१८३॥
श्रुतस्कन्धे
द्वितीयमध्ययनम्
बज्झति तेण आरंभटाणे । णिच्छयसह ति काउं तित्थगरोवदेसो य । तेणारिए केवले । एवं ताव सो बहविधो अधम्मपक्खो धम्मपक्खो मीसगपक्खो य तिसु टाणेसु अविरतीए संखेवितुं समोतारितो यथा 'अजीर्णेऽभोजनमात्रेयः० ।' ( ) एवमेष सङ्क्षपः ॥७१६।। ___ पुनरपि सङ्क्षिप्यमानः दोसु ट्ठाणेसु समोतरति यदपदिश्यते
(मू० ) एवामेव समणुगम्ममाणा समणुगाहिज्जमाणा इमेहिं चेव दोहि ठाणेहिं समोयरंति, तं जहाधम्मे चेव अधम्मे चेव, उवसंते चेव अणुवसंते चेव । तत्थ णं जे से पढमस्स ठाणस्स अधम्मपक्खस्स | विभंगे एवमाहिते, तस्स णं इमाइं तिण्णि तेवढाइं पावाइयसताइं भवंतीति अक्खाताई,तं जहा-किरियावादीणं अकिरियावादीणं अण्णाणियवादीणं वेणइयवादीणं, ते वि निव्वाणमाहंसु, ते वि पलिमोक्खमाहंसु, ते वि लवंति सावगा, ते वि लवंति सावइत्तारो । (सूत्र ७१७)
(च०) एवं समणुगम्ममाणा० ।' सम्यग्गमनार्था धातवो ज्ञानार्था इति कृत्वा सम्यगनुगम्यमानाः
॥१८३॥
| १. एवामेव-मूले।