SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णिः ॥१८३॥ श्रुतस्कन्धे द्वितीयमध्ययनम् बज्झति तेण आरंभटाणे । णिच्छयसह ति काउं तित्थगरोवदेसो य । तेणारिए केवले । एवं ताव सो बहविधो अधम्मपक्खो धम्मपक्खो मीसगपक्खो य तिसु टाणेसु अविरतीए संखेवितुं समोतारितो यथा 'अजीर्णेऽभोजनमात्रेयः० ।' ( ) एवमेष सङ्क्षपः ॥७१६।। ___ पुनरपि सङ्क्षिप्यमानः दोसु ट्ठाणेसु समोतरति यदपदिश्यते (मू० ) एवामेव समणुगम्ममाणा समणुगाहिज्जमाणा इमेहिं चेव दोहि ठाणेहिं समोयरंति, तं जहाधम्मे चेव अधम्मे चेव, उवसंते चेव अणुवसंते चेव । तत्थ णं जे से पढमस्स ठाणस्स अधम्मपक्खस्स | विभंगे एवमाहिते, तस्स णं इमाइं तिण्णि तेवढाइं पावाइयसताइं भवंतीति अक्खाताई,तं जहा-किरियावादीणं अकिरियावादीणं अण्णाणियवादीणं वेणइयवादीणं, ते वि निव्वाणमाहंसु, ते वि पलिमोक्खमाहंसु, ते वि लवंति सावगा, ते वि लवंति सावइत्तारो । (सूत्र ७१७) (च०) एवं समणुगम्ममाणा० ।' सम्यग्गमनार्था धातवो ज्ञानार्था इति कृत्वा सम्यगनुगम्यमानाः ॥१८३॥ | १. एवामेव-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy