SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥१८२ ॥ एवं भणिता अधम्मपक्खा, तप्पडिपक्खा य धम्मपक्खा, उभयसंजोगेण य मीसपक्खा । तेसिं सव्वेसिं इदाणि संखेवेणं पडिसमाणणं कीरति-जे ते अधम्मपक्खस्सिता धम्मपक्खस्सिता मीसगपक्खसिता य ते सव्वेऽवि बाला द्वितीय श्रुतस्कन्धे पंडिता बालपंडिता य भवंति । के तेत्ति ? सुत्तेण चेव वक्खाणं द्वितीय__(मू०) अविरतिं पडुच्च बाले आहिज्जति, विरतिं पडुच्च पंडिते आहिज्जति, विरताविरतिं पडुच्च मध्ययनम् बालपंडिते आहिज्जइ, तत्थ णं जा सा सव्वतो अविरती एस ठाणे आरंभट्ठाणे अणारिए जाव असव्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू, तत्थ तत्थ णं जा सा सव्वतो विरती एस ठाणे अणारंभट्ठाणे, | एस ठाणे आरिए जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साहू, तत्थ णं जा सा सव्वतो विरताविरती एस ठाणे आरंभाणारंभट्ठाणे, एस ठाणे आरिए जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्म साहू । (सूत्र ७१६ ) | __ (चू०) अविरतिं पडुच्च बाले य, विरतिं पडुच्च पंडिते य, विरताविरतिं पडुच्च बालपंडिते य । तत्थ जा सा | सव्वतो अविरती एस ट्ठाणे आरंभट्ठाणे । आरंभो असंजमो अविरतित्ति वा एगट्ठा । तत्थ जा सा विरती एस टाणे अणारंभट्ठाणे संयमस्थानमित्यर्थः । तत्थ जा सा अविरतविरती एस ढाणे आरंभाणारंभट्ठाणे । जेण अपरिमियं । ॥१८२॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy