SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः श्रुतस्कन्धे ॥१८१ ॥ तम्हा णिस्संकितादी। एवं जम्हा णिस्संकितादी तम्हा णिक्कंखिता। एक्केकं पदं छड़तेहिं एक्केक्कवारं भणंतेहिं जाव द्वितीयजम्हा अभिगतट्ठा तम्हा अट्ठिमिंजा जाव रत्ता (जम्हा अट्ठिमिंजा जाव रत्ता) तम्हा परेण पुट्ठा व अपुट्ठा वा वदंति'अयमाउसो ! णिग्गंथे पावयणे अढेसेसे अणटे।' जम्हा य एवं प्रतिपद्यन्ते तम्हा उस्सितफलिहा जाव पवेसा । द्वितीय| जम्हा एवं तम्हा चाउद्दसट्ठमीसु । तम्हा पारणए समणे णिग्गंथे० । ते णं एतारूवेणं विहारेणं विहरमाणा बहूणि | मध्ययनम् वासाणि प्राप्नुवन्ति-पाउणंति । पाउणित्ता प्राप्य । इदाणिं अवच्छिमं संलेहणा वुच्चति-[अ](आ)बाधंसि अत्यर्थं । बाधा [अ] (आ)बाधा जरा रोगो वा। साधुसमीवे वा आलोइयपडिकंता साधुलिंगं घेत्तुं संथारगसमणा दब्भसंथारगता | सव्वासंसविप्पमुक्का बहूणि भत्ताणिक कालमासे कालं किच्चा अण्णतरेसु देवेसु देवमहड्डिएसु उववत्तारो० । ते णं तत्थ महड्डिया हारवि० गतिकल्लाणा ठितिकल्लाणा जाव बावीसं सागरोवमाई, आगमिस्सभद्दा एगगब्भवसधीया चरित्तं प्राप्य सिध्यन्ति, उक्कोसेण वा अट्ठभवग्गहणाणि गंतुं सिझंति । एस टाणे कल्लाणे परंपरएणं सुहविवागोत्ति काऊणं आयरिए केवले । तत्र त(च्च)स्स मीसगस्स धम्मपक्खस्स आहिते ॥७१५।। ॥१८१॥ १. आरिए-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy