SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ १८० ॥ शीलसम्पत्प्रसिद्धये इदमपदिश्यते 'चाउद्दसट्ठमुट्ठिपुण्णमासिए' पव्वं मासस्स अट्ठमी पक्खस्स उद्दिट्ठा-अमावसा, - पुन्निमा इति चन्द्रमाः पूर्णमासः स्यात् सेयं पूर्णिमा । 'पडिपुण्णं पोसहं'ति-आहारपोसहादी ४ । पोसहिओ पारणं । द्वितीय श्रुतस्कन्धे अवस्सं साधूण भिक्खं दाऊण पारेति, तेनोच्यते-'समणे णिग्गंथे फासुएसणिज्ज असणं वा ४ पडि०' द्वितीयवासारत्ते पीढफलगे पडिलाभेमाणो विहरति । इदाणि सव्वो सावगधम्मो समाणिज्जति- बहसीलव्वत० सीलाई मध्ययनम् । सत्त सिक्खावयाइं (वताइं) अणुव्वताई। [विहरं] वेरमणं सद्दादिविसएसु जधासत्तीए वेरमणं करेति । अथवा वति । त्ति वा वेरमणंति वा एगटुं पच्चक्खाणं। उत्तरगुणे दिणे २ पुव्वण्हेऽवरण्हे । पोसहं सरीरसक्कारबंभचेरअवावारो वा। तिविहो आहारपरिच्चाओ उववासो। अप्पाणं भावेमाणा अण्णेसिं च साधुधम्मं सावगधम्मं च कहेमाणा एक्कारस उवासगपडिमाओ फासेमाणा विहरंति । इदाणि संणिकासो कीरति । जम्हा अभिगतजीवाजीवा उवलद्धपुण्ण० जाव मोक्खकुसला तम्हा असंहज्जा देवासुरादिसु अणतिक्कमिज्जा य पवयणातो। जम्हा असंहज्जा तम्हा णीसंकितादी । जाव अभिगतट्ठा । अथवा गतिप्रत्यागतिलक्षणं क्रियते-जम्हा णिस्संकितादी तम्हा असंहज्जा । जम्हा असंहज्जा ॥१८० ॥ १. चाउद्दसट्ठमुट्ठिपुण्णमासिणीसु-मूले । २. बहुर्हि सीलव्वत....मूल ।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy