________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ १८० ॥
शीलसम्पत्प्रसिद्धये इदमपदिश्यते 'चाउद्दसट्ठमुट्ठिपुण्णमासिए' पव्वं मासस्स अट्ठमी पक्खस्स उद्दिट्ठा-अमावसा, - पुन्निमा इति चन्द्रमाः पूर्णमासः स्यात् सेयं पूर्णिमा । 'पडिपुण्णं पोसहं'ति-आहारपोसहादी ४ । पोसहिओ पारणं ।
द्वितीय
श्रुतस्कन्धे अवस्सं साधूण भिक्खं दाऊण पारेति, तेनोच्यते-'समणे णिग्गंथे फासुएसणिज्ज असणं वा ४ पडि०'
द्वितीयवासारत्ते पीढफलगे पडिलाभेमाणो विहरति । इदाणि सव्वो सावगधम्मो समाणिज्जति- बहसीलव्वत० सीलाई मध्ययनम् । सत्त सिक्खावयाइं (वताइं) अणुव्वताई। [विहरं] वेरमणं सद्दादिविसएसु जधासत्तीए वेरमणं करेति । अथवा वति । त्ति वा वेरमणंति वा एगटुं पच्चक्खाणं। उत्तरगुणे दिणे २ पुव्वण्हेऽवरण्हे । पोसहं सरीरसक्कारबंभचेरअवावारो वा। तिविहो आहारपरिच्चाओ उववासो। अप्पाणं भावेमाणा अण्णेसिं च साधुधम्मं सावगधम्मं च कहेमाणा एक्कारस उवासगपडिमाओ फासेमाणा विहरंति । इदाणि संणिकासो कीरति । जम्हा अभिगतजीवाजीवा उवलद्धपुण्ण० जाव मोक्खकुसला तम्हा असंहज्जा देवासुरादिसु अणतिक्कमिज्जा य पवयणातो। जम्हा असंहज्जा तम्हा णीसंकितादी । जाव अभिगतट्ठा । अथवा गतिप्रत्यागतिलक्षणं क्रियते-जम्हा णिस्संकितादी तम्हा असंहज्जा । जम्हा असंहज्जा
॥१८० ॥
१. चाउद्दसट्ठमुट्ठिपुण्णमासिणीसु-मूले । २. बहुर्हि सीलव्वत....मूल ।