SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ १७९ ॥ अ अणुरत्तो जइवि किंची लिंगत्थं वा पासत्थं वा उद्ग्राहं करेंतं पासति तधवि पुरिसदोसोत्ति कातुं णवि पवयणातो द्वितीयविरज्जति । उवमा, एकदेशेन दृष्टान्त इति कृत्वा । जधा सा तंमि परिव्वायगे रत्ता एवं पवयणाणुरागो सो श्रुतस्कन्धे । अमिंजपेम्माणुरागरत्तो जतिवि केणइ विपरिणामिज्जइ पवयणातो-किं तुझे एत्थ दिलृति? तधावि भणति भणंतं द्वितीय'अयमाउसो ! हे आयुष्मन् ! णिग्गंथे पावयणे अटे सेसेत्ति तिणि तिसट्ठाइं पावाइयसयाइं अणटे ।' मध्ययनम् जस्सवि कस्सवि धम्मं कधेति तंपि भणंति-'अयमाउसो ! जाव अढे सेसे अणटे। तेण गिण्ह ।' 'उस्सितफल अवंगुतदु०।'( ) किं कारणं ? पिहितुब्भिण्णे कवाडेत्ति ण वट्टइ उग्घाडे कवाडे वा पेल्लेतुं, उक्तं च - ‘कवाडं, णो पणोल्लेज्जा० ।'( ) पविसंतो णियंतो अ लोगो मा णिच्चं संचारादि(णा) विराहेहित्ति । तेण णिच्चमेव । फलिहं उस्साएत्तुं अग्गदारं कोट्ठगपमुहे अ कवाडं विहारेतुं अव्वंगुयदारं अच्छंति । 'चियत्तघरंतेउर०।'( ) घरे अणिडिमंताणं जइवि इत्थिआओ अच्छंति तत्थवि ण चरेति, जाव एसो ठाति तत्थेसणं सोधेति । कस्सइ महिड्डियस्स अंतेपुरं भवति । तंपि तेण अणुण्णाता पविसितुं भावेति । एष तावत् दर्शनसंपदुक्ता । इदाणिं 4॥१७९ ॥ १. अचियत्तंतेउरघरपवेसा-मूले। २. रसो तित्ति तत्थेसणं.........G|
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy