SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि ।। १७८ ।। अरहंता साधुणो सीलाई वा अणतिक्कमणिज्जाई । णिस्संकिताई । ते पुण किह अतिक्कमिज्जति ? संकादीहिं दोसेहिं, अत एवोच्यते णिस्संकिता णिक्कंखियादी । लद्धट्ठा। जधा कोइ अत्थत्थी तं जधा तं अपज्जत्थं अत्थं लद्धुं तुट्ठो भवति एवं तेऽवि जिणवयणलद्धट्ठा एव तुट्ठा, गृहीतप्रवचनार्था ये ते भवंति । पुच्छितुं २ गहितो पुच्छितट्ठा । विनिश्चितो निर्णीत:, अट्ठमिंज ० अट्ठियाइंपि भावेतुं जाव मिंजत्ति मज्जा वुच्चति । जस्स रोगेण तयं आदिकाउं जाव मज्जा भाविता सो दुव्विकिच्छो भवति एवं ते आमज्जा इव भाविता । यथा सो परिवायगो गिहे भिक्खं हिंडतो जा जा से महिला रुच्चति तं तं विज्जाए अभिजोएतुं एक्काए गुहाए छोढुं विज्जावातियो हरति त्ति काउं पडियरावितो । | पुरिसो य भत्तगंधादी परिगेणेन्तो पंथोलिआहितियाए पडियरितुं तेहिं पविसितुं जुज्झतो मारितो । ताओ अ महिलाओ जा जस्स सा तस्स दिन्ना । सा य इक्का इब्भमहिला अभिजोइतिया पतिं णेच्छइ । जाणगा पुच्छिता भणंति-जति से | परिव्वायगअट्ठीणि घसितुं खीरेण दिज्जंति तीसे अपेच्छंतीए, तो, नवरि तेहिं तिस्स अपेक्खंतस्स घसितुं २ खीरेण | सह कोढेत्तुं पाइता। जधा २ पाइज्जति तधा २ तंमि पुरिसे पेम्मं आरुभति । सव्वेसु घट्ठेसु पीतेसु य जहा परिव्वाए अणुरता आसी तथा अणुरत्ता । जहा सा तम्मि परिव्वाए अद्विसेसेवि ण विरज्जति एवं सावओऽवि चेतिएसु साधूसु द्वितीयश्रुतस्कन्धे द्वितीय मध्ययनम् ।। १७८ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy