________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥ १७७॥
| एवं सावगाणं बहुणा संजमेणं थोवो असंजमो खविज्जति, उक्तञ्च-'सम्मदिट्टी जीवो० ।'(श्रावकप्रतिक्रमणसूत्रम्
द्वितीय३६) तंपि य जंपि य संपदी वक्ष्यमाणमपि च । ते बहुअरा जीवा जेसु सावगस्स पच्चक्खायं भवति । ते अ इमे,
श्रुतस्कन्धे तं जधा-'पाईणं वा ४ संतेगतिया मणुस्सा अप्पिच्छा अप्पारंभा अप्परिग्गहा धम्मया' जाव वित्तिं कप्पेमाणा
द्वितीयसुसीलाएगातो पाणाइवायाओ पडिविरता जावज्जीवाए एगच्चातो अपडिविरता।' एगिदिएसु अपडिविरया । मध्ययनम् जाव 'जेआवण्णे तधप्पगारा।' ततो वि एग(च्चा)तो तत्तो विमे ‘से जधाणामए समणोवासगा भवंति ।' उपासन्ति तत्त्वज्ञानार्थमित्युपासकाः, अधिगतजीवाजीवाः । अभिगमउपलम्भकुशलादयः शब्दाः ज्ञानार्थाः अन्यान्येन त्वभिधानेनाभिधीयमानः बोध: मनःप्रसादमुत्पादयति । किरियं ति वा कम्मं ति वा एगटुं। अधिक्रियत इति अधिकरणं जीवमजीवं च । क्रियाहिकरणेण य कम्मं बझंति त्ति वच्चइ । कुशला। जेण बंधो मोक्खिज्जति सो बन्धमोक्खो। | असंहज्जा असंहरणिज्जा, जधा वातेहिं मेरू, न तु जधा वातपडागाणि सक्कं ति विप्परिणावेतुं, - देवेहिवि, किं पुण माणुसेहिं ? अणतिक्कमणिज्जत्ति जधा कस्सइ सुसीलस्स गुरू अणतिक्कमणिज्जे एवं तेसिं | १. सपरीवक्ष्यमाणमपि-1। २. अप्पपरिग्गहा-मूले । ३. धम्मिया-मूले । ४. एगच्चातो-मूले । ५. असहिज्जदेवा........मूले ।
॥१७७॥