________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥१७६ ॥
द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम्
तेणं एयारूवेणं विहारेणं विहरमाणा बहूई वासाइं समणोवासगपरियागं पाउणंति, पाउणित्ता आबाधंसि उप्पण्णंसि वा अणुप्पण्णंसि वा बहूई भत्ताई पच्चक्खाइंति, बहूई भत्ताई पच्चक्खाइत्ता बहूई भत्ताई | अणसणाए छेदेति, बहूई भत्ताइं अणसणाए छेदेत्ता आलोइयपडिक्कंता समाहिपत्ता कालमासे कालं किच्चा अण्णयरेसुदेवलोएसु देवत्ताए उववत्तारो भवंति,तं जहा-महिड्डिएसु महज्जुतिएसुजाव महासुक्खेसु, सेसं तहेव जाव एस ठाणे आरिए जाव एगंतसम्मे साहू । तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिए। (सूत्र ७१५) ___ (चू०) अहावरे तच्चस्स धम्मपक्खस्स मीसगस्स विभंगे।' धम्मो बहुओ अधम्मो थोवोत्ति काउं। तेण अधम्ममीसओवि एस पक्खो अंततो धम्मपक्खे चेव णिवडति । को दिटुंतो? जहा णदीए केइ पुरिसा ण्हायंति, केड पोत्ताई सोयंति. केड असईणिवि महाई पक्खालेंति. गोमाहिसकं च छगणमत्तस्सग्गं करेंति. तधावि तं उदगं बहुगत्तणेण ण विरसीभवति, कलुसीकतंपि खिप्पं पसीदति । जहा तु बहुएण सीतोदएण थोवं उसिणोदगं सीतीकज्जति, १. तच्चस्स ठाणस्स धम्मपक्खस्स मीसगस्स.......मले ।
॥१७६॥