________________
श्रीसूत्रकृताङ्ग
चूणिः
॥१७५ ॥
द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम्
जावज्जीवाए एगच्चातो अप्पडिविरता, जाव जे यावऽण्णे तहप्पकारा सावज्जा अबोहिया कम्मंता परपाणपरितावणकरा कज्जंति ततो वि एगच्चातो पडिविरता एगच्चातो अप्पडिविरता।
से जहाणामए समणोवासगा भवंति अभिगयजीवा-ऽजीवा उवलद्धपुण्ण-पावा आसव-संवर-वेयणणिज्जर-किरिया-ऽहिकरण-बंध-मोक्खकुसला असहिज्जदेवा-ऽसुर-नाग-सुवण्ण-जक्ख-रक्खसकिन्नर-किंपुरिस-गरुल-गंधव्व-महोरगादीएहिं देवगणेहिं निग्गंथातो पावयणातो अणतिक्कमणिज्जा इणमो निग्गंथे पावयणे निस्संकिता निक्कंखिता निव्वितिगिंछा लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा | अभिगतट्ठा अद्विमिंजपेम्माणुरागरत्ता 'अयमाउसो ! निग्गंथे पावयणे अटे, अयं परमटे, सेसे अण?' ऊसितफलिहा अवंगुतदुवारा अचियत्तंतेउरघरपवेसा चाउद्दसट्ठमुद्दिट्ठपुण्णमासिणीसु पडिपुण्णं पोसहं सम्म अणुपालेमाणा समणे निग्गंथे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं वत्थ-पडिग्गह-कंबलपायपुंछणेणं ओसहभेसज्जेणं पीढ-फलग-सेज्जासंथारएणं पडिलाभेमाणा बहूहिंसीलव्वत-गुण-वेरमणपच्चक्खाण-पोसहोववासेहिं अहापरिग्गहितेहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति ।
॥१७५ ॥